पृष्ठम्:नवरात्रप्रदीपः.djvu/१३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९०
नवरात्रप्रदीपे-

तथा -

 सूतके पूजनं प्रोक्तं दानर्चैव विशेषतः ।
 देवीमुद्दिश्य कर्त्तव्यं तत्र दोषो न विद्यते ।। इति ।

यद्वाऽन्यद्वारा पूजा कारणीया । तदुक्तं देवीपुराणे - स्वयं वाऽप्यन्यतो वाऽपि पूजयेत्पूजयीत वा । इति । एकोऽत्र स्वार्थे णिच् । अपरश्च प्रयोजकव्यापारे इति न पौनरुक्त्यम् ।
   अथ पारणानिर्णयः
 तत्र विचार्यते किमिदं पारणं दशम्यां कार्यमुत नवम्यामिति । तत्र दशम्यामिति न्यायविदो मन्यन्ते । व्रतस्य नवरात्रसमाख्यया समाख्यातत्वात् । तथा हि समाख्याऽपि हि श्रुत्यादिवद्विनियोजिका । नवरात्रशब्दश्च नवानां रात्रीणां समाहार इत्यस्मिन्नर्थे निष्पन्नो यौगिकः। यौगिकश्च शब्दः समाख्येत्युच्यते । तेन

 नवरात्रोपवासेन यथाशक्त्या नृपोत्तम ! ।
 एवं च विन्ध्यवासिन्यां नवरात्रमुपोषितः ॥
 स्वयं नियमतः कुर्यान्नवरात्रमुपोषयन् ।