पृष्ठम्:नवरात्रप्रदीपः.djvu/१३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८६
नवरात्रपदीपे-

वाक्यत्वात् । अत एव कालिकापुराणे -

 पक्षिणः कच्छपा ग्राह्या मत्स्या नवविधा मृगाः ।
 महिषो गोधिकागारे छागो बभ्रुश्च शूकरः ॥
 खड्गश्च कृष्णसारश्च गोधिका शरभो हरिः ।
 शार्दूलश्च नरश्चैव स्वगात्ररुधिरं तथा ॥
 चण्डिकाभैरवादीनां बलयः परिकीर्त्तिताः ।

इत्युपक्रम्य

 सिंहं व्याघ्रं नरं चापि स्वगात्ररुधिरं तथा ।
 न दद्याद्ब्राह्मणा मद्यं तथा दैव्यै कदाचन ॥
 सिंहव्याघ्रनरान् दत्त्वा ब्राह्मणो नरकं व्रजेत् ।
 इहाऽपि स्यात्स हीनायुः सुखसौभाग्यवर्जितः ।
 स्वगात्ररुधिरं दत्त्वा चात्मवध्यामवाप्नुयात् ।
 मद्यं दत्त्वा ब्राह्मणस्तु ब्राह्मण्यादेव हीयते ॥
 न कृष्णसारं विसृजेद्बलिं तु क्षत्रियादिकः ।
 प्रददत्कृष्णसारं तु ब्रह्मवध्यामवाप्नुयात् ॥
 यत्र सिंहस्य व्याघ्रस्य नरस्य विहितो वधः ।
 ब्राह्मणोक्त्याऽनुवाक्यादौ तत्रायं विहितः क्रमः ॥