पृष्ठम्:नवरात्रप्रदीपः.djvu/१०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६१
अष्टमीनिर्णयः

   अथाऽष्टमी निर्णीयते ।
 तत्र सामान्यतस्तावत् “वसुरन्ध्रयोः'’ इतियुग्मवाक्येन

  शुक्लपक्षेऽष्टमी चैव शुक्लपक्षे चतुर्द्दशी ।
  पूर्वविद्धा न कर्त्तव्या कर्त्तव्या परसंयुता ॥

इति वाक्येन, तथैव

  एकादश्यष्टमी षष्ठी शुक्लपक्षे चतुर्द्दशी ।
  पूज्याः परेण संयुक्ताः पराः पूर्वेण संयुताः ।

इतिशङ्करगीतावाक्येन चैकवाक्यतापन्नेन नवमीयुक्ताऽष्टमी ग्राह्येति सिद्धम् । एवमन्यान्यपि।

  सप्तमी नाऽष्टमीयुक्ता न सप्तम्याऽष्टमी युता ।
  सर्वेषु व्रतकल्पेषु अष्टमी परतः शुभा ॥

इत्यादीनि ब्रह्मवैवर्त्तपादमस्कान्दादिसामान्यवाक्यनि पूर्वन्यायेन विशेषे व्यवस्थापनीयानीतिविस्तरभयान्नेहोदाहृतानि । तमेतं निर्णयं रूपनारायणोऽप्यनुमेने । वचनं च विष्णुधर्मोत्तरे -

 अष्टम्या नवमी युक्ता नवम्या चाऽष्टमी युता ।
 अर्धनारीश्वरप्राया उमाहश्वेरी तिथिः॥ इत्यादि।