पृष्ठम्:नवरात्रप्रदीपः.djvu/१००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४
नवरात्रपदीपे-

चण्डीसप्तशतीजाप्ये होममन्त्रो नवाक्षरः ।
कथिनः पूजनाध्याये तेन होमो भवेदिह ॥

नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥

अथवाऽयं भवेद्धोमः श्लोकैः स्तोत्रनिरूपितैः ।
जपहोमे सुसम्पूर्णे दिग्देवीनां शतं शतम् ॥

होतव्यं नाममन्त्रैश्च हविषे तेन सादरम् ।
। शतं शतं । क्रमाद्देयम।ज्यं चरुसमित्तिलान् ॥

ग्रहेभ्यो वैदिकैर्मन्त्रैः फलं पुष्पं शतं शतम् ।
लोकपालान् दिशापालान् होमे सर्पिश्चरुस्तिलान् ॥

आचार्यादिद्विजाः सर्वे जुहुयुश्च शतं शतम् ।
होमे सम्पूर्णतां प्राप्ते नमस्कृत्वेष्टदेवताम् ॥

चण्डिकां देवदेवानामृषीणां वन्दितां पराम् ।
स्तम्भद्वये श्रुतं कृत्वा यजमानः स्वलङ्कृतः ॥

घृतकुम्भदशांशेन दद्यात्पूर्णाहुतिं स्वयम् ।
मूर्द्धानंमन्त्रपाठेन नवाक्षरमथापिवा ॥

प्राशनं मार्जनाद्यं च नवदुर्गाविधानवत् ।
जपं हुतं समावेद्य चण्डिकायै मनोरथान् ॥