पृष्ठम्:नवरात्रप्रदीपः.djvu/९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५३
नवरात्रव्रतविधिः

चण्डिकातर्पणं कुर्युः सम्पूर्णध्यानपूर्वकम् ।
सर्वे पृथक् पृथक् कृत्वा दिग्देवीपूजनादिकम् ॥

बहिर्भूतबलिं दत्त्वा कृत्वा देव्याः प्रदक्षिणम् ।
पुष्पागारे महारम्ये स्वस्वमासनमास्थिताः ।
जपन्ति जयचण्डीति यावद् दुर्गाप्रपूजनम् ॥

पूर्वस्मात्पूजनात्कुर्याद् द्विगुणं पूजनं क्रमात् ।
आचार्यः सुस्थितः शान्तश्चण्डिकायाश्च तोषणम् ॥

कृते तु पूजने विप्रा जपेयुर्द्विगुणं जपम् ।
द्विगुणं च प्रकर्तव्यं कुमारीद्विजभोजनम् ॥

कार्यश्च जागरो रात्रावुक्तैः सर्वैर्महोत्सवः ।
चण्डिकापूजनं जाप्यं कुमारीद्विजपूजनम् ॥

तृतीयेऽहनि कर्तव्यं त्रिगुणं च सजागरम् ।
चतुर्थे दिवसे सर्वे सम्यक्कार्यं चतुर्गुणम् ॥

महाजागरणोपेतं होमः स्यात्पञ्चमेऽहनि ।
पायसं सर्पिषा युक्त तिलैः शुक्लैर्विमिश्रितम् ॥

जुहुयादुक्तविधिना दशांशेन नृपोत्तम ! ।
रुद्राध्याये यथा होमो मन्त्रेणैकेन साध्यते ॥