पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


खातव्यवहारः 149

प्राकारस्य व्यासः सप्त चतुर्विंशतिस्तदायामः ।
घठितेष्टकाः कति स्युश्चोच्छ्रायो विंशतिस्तस्य ॥ ४९(१/२) ॥

व्यासः प्राकारस्योध्वे षड धोऽथाष्ट तीर्थका दीर्घः ।
घठितेष्टकाः कति स्युश्चोच्छायो विंशतिस्तस्य ॥ ५०(१/२) ॥

द्वादश षोडश विंशतिरुत्सेधाः सप्त षट् च पञ्चधः ।
व्यासा मुवे चतुस्त्रिद्विकाश्चतुर्विंशतिर्दीर्घः ॥ ५१(१/२) ॥

इष्टवदेकभयां पतितायां सत्यां स्थितस्थाने इष्टकासख्यानयनस्य
व पतितस्थाने इष्टकासङ्ख्यानयनस्य च सूत्रम्--

मुरवतलशषः पतितांत्सेधगुणः सकलवधहृत्समुरवः ।
मुखभूम्योर्भूमिमुखे पूर्वोक्तं करणमवशिष्टम् ॥ ५२(१/२) ॥

अत्रांदंशकः ।

द्वादश दैर्यं व्यासः पञ्चधश्चोर्घमेकमुत्सेधः ।
दश तस्मिन् पच करा भग्नास्तत्रेष्टकाः काति स्युस्ताः ॥ ५३(१/२) ॥

प्राकारे कर्णाकारेण भने सति स्थितेष्टकानयनस्य च पतितेष्टकाः
नयनस्य च सूत्रम्--

भूमिमुखे द्विगुणे मुखभूमियुतेऽभमभूदययुतोने ।
दैव्योदयषष्ठांशमे स्थितपतितेष्टकाः क्रमेण स्युः ॥ ५४(१/२) ॥

अत्रोद्देश्कः ।

प्राकारोऽयं मूलान्मध्यावर्तेन वायुना विदुः।
कर्णाकृत्या भग्नस्तत्स्थितपतितेष्टकाः कियत्यः स्युः ॥ ५५(१/२) ॥

प्राकारोऽयं मूलान्मध्यावर्तेन चैकहस्तं गत्वा ।
कणोक्त्या भग्नः कतीष्टकाः स्युः स्थिताश्च पतिताः काः ॥ ५६(१/२) ॥