पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

150
गणितसारसङ्ग्रहः

प्राकारमध्यप्रदेशोत्सेधे तरवृद्ध्यानयनस्य प्राकारस्य उभयपार्श्वयोः
तरहानेरानयनस्य च सूत्रम्--

इष्टेष्टकादयहृतो वेधश्च तरप्रमाणमे प्रभम् ।
मुखतलशेषेण हृतं फलमेव हि भवति तरहानिः ॥ ५७(१/२) ॥

अत्रोद्देशकः ।
प्राकारस्य व्यासः सप्त तले विंशतिसदुत्सेधः ।
एकेनाऐं घठितस्तरवृद्धयूने करोदयेथ्कया ॥ ५८(१/२) ॥

समवृत्तायां वाप्यां व्यासचतुष्केऽर्घयुक्तकरभूमिः ।
घटितेष्टकाभिरभितस्तस्यां वेधस्त्रयः काः स्युः ।
घटितेष्टकाः सर्वे भे विगणय्य ब्रूहि याद वेत्सि ॥ ६० ॥

इष्टकाघटितस्थले अधस्लब्यासे सति ऊध्र्वतलव्यासे सति च
गणितन्यायसूत्रम्—

द्विगुणनिवेशो व्यासायामयुतो द्विगुणितस्तदायामः ।
आयतचतुरश्रे स्यादुत्सेधव्याससङ्गणितः । ६१ ॥

अत्रोद्देशकः ।

विद्याधरनगरस्य व्यासोऽष्टौ द्वादशैव चायामः ।
पच प्रकारतले मुरवं तदेकं दशोत्सेधः ॥ ६२ ॥

इति वातव्यवहारे चितिगणितं समाप्तम् ।



क्रकचिकाव्यवहारः

इतः परं क्रकाचिकाव्यवहारमुदाहरिष्यामः । तत्र परिभाषा--

हस्तद्वये पडङ्गलहीनं किष्क्वाढ्यं भवति ।
इष्टाद्यन्तच्छेदनसङ्ख्यैव हि मर्गसंज्ञा स्यात् ॥ ६३ ॥

अथ शाकाख्यद्याद्द्रुमसमुदायेषु वक्ष्यमाणेषु ।
आसोदयमार्गणामडुलसंख्या परस्परन्नाप्ता ॥ १४ ॥