पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


क्षेत्रगणितव्यवहारः 139

दिनगतिकृतिसंयोगं दिनगतिछत्यन्तरेण हत्वाथ ।
हत्वोदग्गतिदिवसैस्तछब्धदिने समागमः स्यान्नोः ॥ २१०(१/२) ॥

अत्रोद्देशकः ।

dwe' योजने प्रयाति हि पूर्वगतिस्त्रीणि योजनान्यपरः ।
उत्तरतो गच्छति यो गत्वासौ तद्दिनानि पद्यथ ॥ २११(१/२) : ॥

गच्छन् कर्णाकृत्या कतिभिर्दवसैर्नरं समासोति ।
उभयोर्युगपद्मनं प्रस्थानदिनानि सदृशानि ॥ २१२(१/२) ।।

पचविधचतुरश्रक्षेत्राणां च त्रिविधत्रिकोणक्षेत्राणां चेत्यष्टविधवाद्य
सुत्तव्याससङ्ख्यानयनसूत्रम्--

श्रुतिरवलम्बकभक्ता पार्श्वभुजम्ना चतुभुजे त्रिभुजे ।
भुजघातो लस्बहूतो भवेद्वहिर्द्धतविष्कम्भः ॥ २१३(१/२) ॥

अत्रोद्देशकः ।

समचतुरश्रस्य त्रिकवाहुप्रतिबाहुकस्यं चान्यस्य ।
कोटिः पथ द्वादश भुजास्य किं वा बहिर्युतम् ॥ २१४(१/२) ॥

बाहू त्रयोदश मुरवं चत्वारि धरा चतुर्दश प्रोक्ता ।
द्विसमचतुरश्रबाहिरविष्कम्भः को भवेदत्र ॥ २१५(१/२)॥

पञ्चक्रुतिर्बदन भुजाश्चत्वारिंशच्च भूमिरेकोना ।
त्रसमचतुरश्रबाहिरवृत्तव्यास ममाचक्ष्व ॥ २१६(१/२) ॥

व्येका चत्वारिंशद्वाहुः प्रतिबाहुको द्विपञ्चाशत् ।
षष्टिर्भूमिर्वदनं पथछतिः कोऽत्र विष्कम्भः ॥ २१७(१/२) ॥

त्रिसमस्य च षड् बाहुरुत्रयोदश द्विसमबाहुकस्यापि ।
भूमिर्देश विष्कम्भावनयोः कौ बाह्यनुत्तयोः कथय।। २१८(१/२) ॥

13