पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः 79

अर्धत्रिपादभागा धनानि षट्पञ्चमांशकाश्चरमार्थः।
एकार्षेण क्रीत्वा, विक्रीय च समधना जाताः ॥ १०८(१/२) ॥

पुनराप अन्त्यार्षे भिन्न सात समधनानयनसूत्रम्
ज्येष्ठांशदिहरहतिः सान्त्यहरा बिक्रयोऽन्त्यमूल्यन्नः ।
नैको परिवलहरन्नः स्यात्क्रयसङ्घचानुपातोऽथ ॥ १०९(१/२) ॥

अत्रदंशकः ।

अर्ध द्वौ त्र्यंशौ च त्रीन् पादांशांश्च सङ्गृह्य ।
विक्रीय क्रीत्वान्ते पञ्चभिरङ्यंशकैस्समानधनाः ॥ ११०(१/२) ॥

इष्टगुणष्टसख़्यायामेिष्टसर्वेयासमर्पणानयनसूत्रम्--

अन्त्यपदं स्वगुणहते क्षिपेदुपान्त्यं च तस्यान्तम् ।
तेनोपान्त्येन भजेद्यछब्धं तद्भवेन्मूलम् ॥ १११(१/२) ॥

अत्रोद्देशकः ।

कश्चिच्छावकपुरुषश्चतुर्मुरवं जिनगृहं समासाद्य ।
पूजां चकार भक्त्या सुरभीण्यादाय कुसुमानि ॥ ११२(१/२) ॥

द्विगुणमभूदाद्यमुखे त्रिगुणं च चतुर्गुणं च पञ्चगुणम् ।
सर्वत्र पञ्च पञ्च च तत्सङ्ख्याम्भोरुहाणि कानि स्युः ।। ११३(१/२) ॥

द्वित्रिचतुर्भागगुणः पद्यर्धगुणास्त्रिपञ्चसप्ताष्टौ ।
भक्तैर्भक्त्याद्रेभ्यो दत्तान्यादाय कुसुमानि ॥ ११४ (१/२) ॥

इति मिश्रकव्यवहारे प्रक्षेपककुट्टकारः समाप्तः ।


• * The following stanz१ is added in M after stanza No. 10}, but it is nob found
अर्धत्रिपादभागा धनानि षट्पञ्चमांशकान्त्यार्थः ।
एकाधंण क्रीत्वा विक्रीय च समधना जाता: ।