पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रैराशिकव्यवहारः सार्धेखिभिः पुराणैः कुङ्कुम पलमष्टभागसंयुक्तम् ।। संप्राप्यं यत्र स्यात् पुराणशतकेन किं तत्र ॥ ९ ॥ साधर्दिकसप्तपलेश्चतुर्दशाधॉनिताः पणा ' लब्धाः ।। द्वात्रिंशदाईकपलैस्सपञ्चमैः किं सरवे ब्रूहि ॥ १० ॥ काषपणैश्चतुर्भिः पञ्चाशयुतैः पलानि रजतस्य । षोडश साधनि नरो लभते किं कर्षनियुतेन ।। ११ ।। कप्रस्याष्टपलैस्व्यंशोनैनत्र पञ्च दीनारान् । भागांशकलायुक्तान् लभते किं पलसहस्रेण ।। १२ ।। साधैत्रिभिः परिह घृतस्य पलपञ्चकं सपञ्चांशम् । क्रीणाति यो नरोऽयं किं साष्टमकर्षशतकेन ।। १३ ।। साधैः पञ्चपुराणैः षोडश सदलानि वस्त्रयुगलानि । लब्धानि सैकषष्ट्या कर्षाणां किं सरवे कथय ।। १४ ।। वापी समचतुरश्रा सलिलवियुक्ताष्टहस्तघनमाना । शैलस्तस्यास्तीरे समुत्थिताश्शखरतस्तस्य ।। १५ ।। वृत्ताङ्गुलविषुम्भा जलधारा स्फठिकनिर्मला पतिता । वाप्यन्तरजलपूर्णा नगोच्छूितिः का च जलसङ्ख्या ॥ १६ ॥ 'मुद्रद्रोणयुगं नवाज्यकुडवान् षट् तण्डुलद्रोणका- नष्टौ वस्त्रयुगानि वत्ससहिता गाप्षट् सुवर्णत्रयम् । 1 M and B read लभ्याः ,

  • B reads समुत्थिता शि.

& B and K read the following for this stanza : दुग्वद्रोणयुगं नवाज्यकुडवान् षट् शर्कराद्रोणका- नष्टौ चोचफलानि सान्द्रदधिखार्यष्षट् पुराणत्रयम् । श्रीखण्डं ददता नृपेण सवनार्थ षड्जिनागारके पत्रिंशत्रिशतेषु मित्र वद मे तद्दत्तदुग्धादिकम् ॥ 1-A