पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

34 गणितसारसङ्गहः

अत्रोद्देशकः ।

जम्बूजस्वीरनारङ्गचोचमोचाम्रदाडिमम् । ।
अकैषीद्दळघइफागद्वादशांशकविशकैः ॥ ५७ ॥

हेम्नस्त्रिशचतुर्विधानाष्टमेन यथाक्रमम् ।
श्रावको जिनपूजायै तद्योगे किं फलं वद ॥ ५८ ॥

अष्टपञ्चदश विंशं सप्तषत्रिंशदंशकम् । ।
एकादशत्रिषष्ट्यंशमेकविंशं च स इक्षिप ॥ ५९ ॥

एकद्विकत्रिकाद्येकोत्तरनवदशकषोडशान्त्यहराः।
निजनिजमुरवप्रमांशाखपराभ्यस्ताश्च किं फलं तेषाम् ॥ ६० ॥

एकद्विकत्रिकाद्याश्चतुराद्याश्चैकवुद्धिका हाराः ।
निजनिजमुखप्तमांशः स्वसन्नपराहताः क्रमशः ॥ ६१ ॥

विंशत्यन्ताः षड्गुणसप्तान्ताः पञ्चवर्गपश्चिमकाः ।
षट्त्रिंशत्पाश्चात्याः सङ्क्षेपे किं फलं तेषाम् ॥ ६२ ॥

चन्दनघनसारागरुकुङ्कममकृष्ट जिनमहाय नरः।
चरणदळविंशपक्षमभागैः कनकस्य किं शेषम् ॥ ६३ ॥

पादं पञ्चांशमधं त्रिगुणितद्रशमं सप्तविंशांशकञ्च
स्वर्णद्वन्द्वं प्रदाय स्मितसितकमलं स्यानदध्याज्यदुग्धम् ।


1 stanzas Nok, 67 and 58 are omitted in P.

  • This stanza is found in K and B.

3 anza Bio . 68 and 64 are found in K and B.

  • M मृ.