पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कलासवर्णव्यवहारः 33

गुणसङ्कलितव्युत्कालितोदाहरणम् ।
द्वित्रिभागरहिताष्टमुखं द्वि-
त्र्यंशको गुणचयोऽष्ट पदं भोः।
मंत्र रत्नगतिपञ्चपदानी-
ष्टानि शषमुखवित्तपदं कम् ॥ ५३ ॥

इति भिन्नव्युत्कालतं समाप्तम् ।।

कलासवर्णषड्जातिः ॥

इतः परं कलासवणें षड्जातिमुदाहरिष्यामः

गप्रभागवथ भागभाग
भागानुबन्धः परिकीर्तितोऽतः ।
फागपवाहस्सह भागमात्रा
षड़जातयोऽमुत्र कलासवणें ॥ ५४ ॥

भागजातः ।

तत्र आगजात करणसूत्र यथा
सदृशहतच्छेदहतौ मिथोंऽशहारौ समच्छिदावंशौ ।
लुप्तकहरा योज्यौ त्याज्यौ वा आगजातिविधौ ॥ ५५ ॥

प्रकारान्तरेण समानच्छदमुद्वर्तुमुत्तरसूत्रम्
छेदापवर्तकानां लब्धानां चाहतौ निरुद्धः स्यात् ।
हरहृतानिरुद्वगुणिते हारांशगुणे समो हारः ॥ ५६ ॥


( K and Mr add after this इति सारसङ्गहे महावीराचार्यस्य कृतौ द्वितीयस्य -
रस्सामप्तः• This, however, seems to be a mistake .
१ This and the stanza following are not found in MN