पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

32 गणितसारसङ्गहः

शेषगच्छस्याद्यानयनसूत्रम्

प्रचयाधनः प्रभवो युतश्चयनष्टपदचयाञ्चम्याम् ।
शेषस्य पदस्यादिश्चयस्तु पूवक्त एव भवेत् ॥ ४६ ॥

गुणगुणितेऽपि चयादी तथैव भेदोऽयमत्र शेषपदे ।
इष्टपदमितगुणाहतिगुणितप्रभवो भवेद्वक्रम् ।। ४७ ।।

अत्रोद्देशकः ।

पादोत्तरं दलास्यं पदं त्रिपादांशकस्समुद्दिष्टः ।
स्वेष्टं चतुर्थभागः किं व्युत्कलितं समाकलय ॥ ४८ ॥

प्रभवोऽर्ध पञ्चांशः प्रचय द्विध्यंशको भवेद्च्छः ।
पचेष्टांशस्वंष्ट पदमृणमाचक्ष्व गणितज्ञ ॥ ४९ ॥

आदिश्चतुर्थभागः प्रचयः पञ्चांशकास्त्रिपधांशः ।
गच्छ वाञ्छागच्छो दशमो व्यवकलितमानं किम् ॥ ५० ॥

त्रिभागौ द्वौ वक्र पञ्चमांशश्चयस्स्यात् ।
पदं त्रिन्नः पादः पवमवष्टगच्छः ।
षडशस्सप्तांश व व्ययः का वद त्वम्
कलावास प्रज्ञाचान्द्रकास्वादिन्दो ॥ ५१ ॥

द्वादशपदं चतुर्थणोत्तरमधेनपञ्चकं वदनम् ।
त्रिचतुःपचाष्टष्टपदान व्युत्कालतमाकलय ॥ ५२ ॥


  • 2 प्रचयगुणितेष्टगच्छस्सादिः प्रभवः पदस्य शेषस्य ।

पूर्वोक्तः प्रचयस्स्यादिष्टस्य प्राक्तनादेव ॥

  • M [ च चतुभाग .

3 M कि व्युत्कलतं समाकलय.