पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

14. गणितसारसङ्गहः

अत्रदशक ।

एकादिनवान्तानां वर्गगतानां वदाशु मे मूलम् ।
ऋतुविषयलोचनानां द्रव्यमहीनेन्द्रियाणाञ्च ॥ ३७ ॥
एकाश्रषष्टिसमधिकपञ्चशतोपेतषट्सहस्राणाम् ।
घदुर्गपञ्चपञ्चकषण्णामपि मूलमाकलय ॥ ३८ ॥
द्रव्यपदार्थनयाचललेख्यालब्ध्यब्धि निधिनयाब्धीनाम् ।
शशिनेत्रेन्द्रिययुगनयजीवानञ्चापि किं मूलम् ॥ ३९ ॥
चन्द्राब्धिगतिकषायद्रव्यप्तहुताशनतुराशीनाम् ।
विधुलेख्येन्द्रियहिमकरमुनिगिरिशशिनां च मूलं किम् ॥ ४० ॥
द्वादशशतस्य मूलं षण्णवतियुतस्य कथय सञ्चिन्त्य ।
शतषट्कस्यापि सरवे पञ्चकवर्गेण युक्तस्य ॥ ४१ ॥
अङ्गुभकर्माम्बरशङ्कराणां
सोमाक्षिवैश्वानरभास्कराणाम् ।
चन्द्रव्रबाणाब्धिगतिद्विपानामाचक्ष्व ।
मूलं गणकाग्रणीस्वम् ॥ ४२ ॥
इति परिकर्मविधौ चतुर्थे वर्गमूलं समाप्तम् ।

घनः ।

पञ्चमे घन पारेकमणे करणसूत्र यथा
त्रिसमाहतिर्घनस्स्यादिष्टोनयुतान्यराशिघातो वा ।
अल्पगुणितष्टकृत्या कलितो वृन्देन चेष्टस्य ॥ ४३ ॥
इष्टादिद्विगुणेष्टप्रचयेष्टपदन्वयोऽथ वेष्टकृतिः।
ज्येके ष्टहतैकादिद्विचयेष्टपदैक्ययुक्ता वा ।। ४४ ।।
एकादिचयेष्ठपदे पूर्व राशिं परेण सङ्गणयेत् ।
गुणितसमासांस्त्रगुणश्चरमेण युतां घनो भवति ॥ ४९ ॥


P and My वर्गगतानां शीघ्र रूपादिनवावसानराशीनाम् । मलं कथय सखें स्वं ।

  • 'his stanza i+ not found in P.


A नव