वराहपुराणम्/अध्यायः १०६

विकिस्रोतः तः
← अध्यायः १०५ वराहपुराणम्
अध्यायः १०६
[[लेखकः :|]]
अध्यायः १०७ →

अथ दधिधेनुदान माहात्म्यम् ।।
होतोवाच ।।
दधिधेनोर्महाराज विधानं शृणु सांप्रतम् ।।
अनुलिप्ते महीभागे गोमयेन नराधिपः ।।१ ।।
गोचर्ममात्रं तु पुनः पुष्पप्रकरशोभिते ।।
कुशैरास्तीर्य वसुधां कृष्णाजिनकुशोत्तरीम् ।। २ ।।
दधिकुम्भं तु संस्थाप्य सप्तधान्यचयोपरि ।।
चतुर्थांशेन वत्सं तु सौवर्णं मुखमण्डितम् ।।३।।
आच्छाद्य वस्त्रयुग्मेन पुष्पगन्धैस्तु पूजिताम् ।।
ब्राह्मणाय कुलीनाय साधुवृत्ताय धीमते ।।४।।
क्षमादिगुणयुक्ताय दद्यात्तां दधिधेनुकाम् ।।
पुच्छदेशोपविष्टस्तु मुद्रिकाकर्णभूषणैः ।।५ ।।
पादुकोपानहौ छत्रं दत्त्वा मंत्रमिमं पठेत् ।।
दधिक्राव्णेति मंत्रेण दद्याद्धेनुं सुपूजिताम् ।। ६ ।।
एवं दधिमयीं धेनुं दत्त्वा राजर्षिसत्तम ।।
एकाहारी दिनं तिष्ठेद्दध्ना च नृपनन्दन ।।७।।
यजमानो वसेद्राजंस्त्रिरात्रं च द्विजोत्तमः ।।
दीयमानां प्रपश्यन्ति ते यान्ति परमं पदम् ।। ८ ।।
य इदं शृणुयाद्भक्त्या श्रावयेद्वापि मानवः ।।
सोऽश्वमेधफलं प्राप्य विष्णुलोकं च गच्छति ।। ९ ।।
इति श्रीवराहपुराणे श्वेतविनीताश्वापोख्याने दधिधेनुदानमाहात्म्यंनाम षडधिकशततमोऽध्यायः ।। १०६ ।।