पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६५० ब्रह्मस्फुटसिद्धान्तः वशाद्यज्यते दृक्कर्मप्रथम ~--~‘निरक्षदेशेऽपि तत्संभवतीति । द्वितीयं तु दृक्कमंचर- दलवत् । अक्षवशातिर्यग्→→मपमडलविम डलयोरति तत्र पूर्वा नीता कोटिः अप चीयते वाक्षे छायवशात् । तद्यथा यदि ल बज्याकोटेरक्षज्या तुल्या भुजा तद्विक्षप कोहेः कियती भुजा भवति सा च क्षितिजा भवतीत्येतत्पूर्वं गोले प्रदर्शयेत् । इदानीं स्वदेशे गोलविन्यासे पंचवृत्तानिस्थिराणि तानि प्रदर्शयति कक्षामण्डलतुल्यं प्राच्यपरं दक्षिणोत्तरं क्षितिजम् । उमण्डल विषुवन्मंडले स्थिराणि ग्रहाक्षीणाम् ॥६७।। वास०-कक्षामोडलतुल्यं प्राच्यपरं दक्षिणोत्तरं तुल्यमेव तृतीयं क्षितिज तत्तुल्यमेव यत्रोन्मंडलविषुवन्म डले, तत्तल्ये एव एतानि पंचवृत्तानि स्वदेशे सर्वे दैव स्थिराणि ग्रहाणां नक्षत्राणां चास्माभिरपि तथैव प्रदर्शितानि । इदानीं चलवृत्तानि प्रदर्शयत्येकपंचाशतः मंदोच्चानि सप्तोच्चनीचवृत्तानि पंचशीघ्राणाम् । प्रतिमंडलानि चैनं प्रत्येकं भास्करावीनाम् ।।६८।। दृङमंडल दृक्षपामंडलानि क्षपापकरावीनाम् । षट्कं विमंडलानां चलवृत्तान्येकपंचाशत् ॥६॥ वास०-मन्दनीचोच्चवृत्तानि सप्तानां ग्रहाणां सप्तभौमादीनां पंचशी श्रोच्चनीचवृत्तानि । एवं द्वादश प्रतिममंडलानि चैवं द्वादशानां द्वादशैव ---"चतु विशतिः तथा भास्करादीना प्रत्येकं दृङ्मण्डले दृङक्षेप मण्डलमपमण्डलम् ।। सप्तानामे-- Madhava char n (सम्भाषणम्) ०८:५३, ४ अक्तूबर २०१७ (UTC)वतिः पूर्वैः सह पंचचत्वारि शत् । तथा क्षपाकरादीन षण्णां षट्क विमंडलानामेव वृत्तानि स्थिराणि पंचैव षट्पंचाशत् । एतविना कि मपि न ज्ञायते । तत:":•• मण्डलसंख्यैव न शक्यते वक्तु स्वाहोरात्रार्धावयव- क्रान्ति विक्षेपादिमण्डलानां तथा ध्यायस्य च आर्यासंख्या प्रदर्शयति । ० - यत्स्पष्टीकरणाङ गोलादुत्प्रेक्ष्य तत्कृतं सर्वाम् । गोलाध्यायः सप्तत्यार्याणामेकविंशोऽयम् ॥७०॥ वास०-गोलाध्याये वदिह मया स्वसिद्धान्ते स्फुट गत्यादिकं कृतमुपनिबद्ध ततः सर्वे गोलाद-‘‘एवं मया गोलाध्याय एकविंशतितम आर्याणां सप्तत्या निवद्ध मिति गोलविदा "---"मध्याद्यमिह यदुक्तं तत्प्रत्यक्ष मिव दर्शयति यस्मात् । तस्मा दार्यत्वं गोलविदा --Madhava char n (सम्भाषणम्)स्पष्टार्थेयमाय । मध्याद्या मिह यदुक्त' तत्प्रत्यक्षमिव दर्श यति यस्मात् तस्मादाचार्यत्वं गोल विदो भवति नान्यस्य। स्व । स्पस्टार्थयमाणं ऋतस्य गोलस्य प्रशंसार्थंमाह आचार्चनं ज्ञातः श्रीषेणार्यभट्ट विष्णुचन्द्रार्धेः गोलो