पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४४ वास०–क्षितिजे भूदललिप्ता वासावुत्थालिप्ता भूव्यासार्धवशाद्या लिप्ता उत्पद्यन्ते ता इत्यर्थः। कथं तावत्य एव लम्बनलिप्ता भवन्तीत्यर्थः, एतदुक्तं भवति भूगोलमध्यक्षितिजस्थं रवि r•q•कर्णप्रमाणभूव्यासार्थं कोटि: द्रष्टुभूमध्य- तरं द्रष्टुः सूत्रं रविप्रापिततिर्यक्कर्ण एवं स्थि••••भूव्यासदलोत्पन्नाः सर्वा एव दृग्गतिलिप्ताः स्युः तावच्च रविभुजायां•०००“चन्द्रमाः स्थितः अतस्त्रैराशिकेन भूदललिप्ता उत्पाद्यः तद्यथा रवि --- भूजायाभूव्यासार्धयोजनतुल्या कोटिः तच्चन्द्रयोजनकर्णेन रवियोजनकर्णतुल्यायः Madhava char n (सम्भाषणम्)‘च चन्द्रकक्षाप्रदेशे कोटिरूपा दृग्ग- तिर्भवति । योजनात्मिका सा च पंचदशा विभक्ता लिप्ता":‘अथवा व्यासार्धहता चन्द्रमध्ययोजनकर्णहता गव दृग्गतिलिप्ता कक्षायामुत्पद्यते । तावतीभिलिप्ताभि- इचन्द्रोनतो भवति द्रष्टु रविसूत्रादित्यर्थः । सा चावनतिर्नभोमध्यात्समम डलम- ध्याद्यदा वित्रिभलग्नसममडलमध्यं भवति । तदा सा दृग्गतिः -परिपूर्णा भवति । न ते तु रवि सममडलवशान्यूना सा भवति इत्यर्थः । अवनतिलिप्ता या- म्योत्तरा यथा दृग्गतिलिप्ता तद्वदवनतिलिप्ता उत्पद्यते ।••••••याम्योत्तरास्ते यथा पूर्वापरयोः क्षितिजे दृग्गति: वासना एवं दक्षिणोत्तर सममोडले क्षितिजे च वासना-एवं दक्षिणोत्तरसमम' डलक्षितिजेव वासना योज्या सापि नभोमध्या दृक्क्षोप मोडले पूर्वे न्यस्ते दृश्यमानाश्चावनति लिप्तान्यत्र देशे तत्र भूदलोत्थ लिप्ता तुल्याः उत्पद्यते। मिथुनताकद्वयेन, ततो दक्षिणतो रवेः चन्द्रस्य च विक्ष पवशाद्दक्षिणतोऽपि यथेह रविग्रहणे लंबनावनती । एवमन्यत्रापि ग्रहयोः परस्परच्छादने नक्षत्रग्रहयोरपि लंबनलिप्तानामवनतिलिप्तानां वेयमेव युक्तिरिति लबनलिप्ताश्चषष्टिहताभुक्तांतर भाजिता घटिका भवंति चक्रिणोरचक्रिणोरा प्यंतरयाश्च कस्मिन् चक्रिणि मुक्तियोगेन भाग इत्येवं दिङ्मात्रं प्रदशतम् । तत्र व विस्तरतः प्रतिपादयिष्याम इति । अथवा दृक्कर्मद्वयोपपत्त्यार्थमार्यामाह सत्रिग्रहक्रान्ति रुदग्दक्षिणयोस्त्रिज्यया हृतंवलनम् । विक्षेपगुणमृणधनं ग्रहेऽन्यदृक्कर्म चरदलवत् ।६६। वास०-सत्रिभिगू हैवैतंते इति स त्रिगुहःत्रिराश्यघिकोग्रह इत्यर्थः । तस्य क्रान्तिः सत्रिगृहक्रान्तिः उदग्दक्षिणयो••तयोरित्यर्थः त्रिज्ययाहतं वलनं विक्षेपगुणसत्रिगृहस्योत्कमजीवया या क्रांतिः ~~‘हता सतीववलनं भवतीत्यर्थः । अयमभिप्रायः मकरराशौ स्थितस्य ग्रहस्य कक्षा••-निरक्षक्षितिजोन्मडलवत् मेषतुलादौ च पर क्रान्तिज्यातुल्येन वलनेन "--‘‘तरे श्रीराशिके यदि व्यासार्धा एतावती कोटिः तद्विक्षपतुल्यव्यासार्धवृत्तेयाकोटि सा चापमडलीकृता ग्रहफलं भवति । उत्तरायणा विक्षिप्तग्रहे'•'यत्र ग्रहस्तस्य प्रदेशस्य यावन्नोदयो भवति । तावद्गंहो दृश्यते••••नीतोदक्षिणविक्षिप्तश्चोत्तरायणे । एवं यतः प्रथममंडल प्रदेशे उदेति" Madhava char n (सम्भाषणम्)यने विक्षेपवशाद्विपरीतं योज्यम् । अतो दक्षिणोत्तरायण