पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाध्यायः १६४५ दृङ मंडलं न्यसेत् । उद्यकाले क्षितिजग्रहोदयप्रदेशे यथा परिधिनासक्तो भवति । समंडलस्योपर्यधः स्वस्तिकयोश्च सर्वथा परिधि यथासक्तो भवति तथा तद्वृत्तं निदध्यात् । मध्याह्न च याम्योत्तरमंडलवद्भवति । अस्यमयक्षितिजप्रदेशासंक्त उचास्तमये तत्परिधिर्येथा भवति, तथा निदध्यादित्येवम् । यथाग्रहो भ्रमति तथा तथा तद्वृत्तं भ्रामयेदेवंतत्परिधौ सर्वदैव ग्रहो भवति । तत्र मंडले शंकुरुन्नतज्या दृग्ज्या नतज्या तदर्थं सर्वदा क्षितिजादुपरि भवति । द्वितीयमर्धमधो यथास्थिते गोले विन्यस्य शंकुछायादिवासना प्रदश्य । इदानों दृक्क्षेपमंडलप्रदर्शनार्थमाह- क्षितिजापमण्डलप्रदर्शनार्थंमाह - क्षितिजापमण्डलयुतौ लग्नं लग्नाग्रया दिशवलग्नम् । दृक्ष पमंडलं दक्षिणोत्तरं वित्रिभविलग्ने ॥५६॥ वास०- क्षितिजापमण्डलयोतिर्यत्रापमण्डलस्योदयः क्षितिजेन सहैकत्वं लक्ष्यते, तत्र प्रदेशे क्षितिजापमण्डला युतिर्लग्नव्यपदेशः । तस्य प्रदेशस्य लग्नाग्रया दिशवलनम् । लग्नस्याग्रा लग्नाग्रा क्षितिजे सममण्डलापमण्डलांतरांशानां ज्येत्यर्थः । सा लग्नाग्रा तस्या अग्रायायादितयादिशावलग्नम् सापमण्डलपूर्वा । तद्दक्षिणोत्तरं दृक्क्षपमण्डलं वित्रिभविलग्ने । एतदुक्तं भवति यदि लग्नाग्रा सममण्डलरेखा उत्तरेण भवति । तदा वि त्रिभलग्नमपि याम्योत्तरमण्डलात्पूर्वाण भवति । मध्यज्यावृत्ते यतस्तत्र परमोच्चतापमण्डलार्धस्य क्षितिजादुपरिस्थितस्य विधुद्रवापमण्डललग्नं••-सममण्डलरेखातो दक्षिणेन भवतीत्यर्थः । यत एव स्वतो दृक्क्षपमण्डलं वि••••विलग्न•••••णोत्तरं प्रदश्चें । यस्मान्मध्यज्या संभवे विषुवदिनं वर्जयित्वा ”“याम्योत्तर •••दृक्क्षपमण्डलं न भवति दृष्टिः क्षिप्यते मण्डलदक्षिणोत्तरेण यत्र तदृक्षपमण्डलभवनMadhava char n (सम्भाषणम्)‘यथाव। यथा सममण्डलोपयंधः स्वस्तिकयोर्यतो वित्रिभलग्नावगाहि भवति तदा दृक्क्षेप गोले निधाय रविवासनां प्रदर्शयेत् । यतो मण्डलगत्या पूर्वापरं लंकाMadhava char n (सम्भाषणम्) ०८:५१, ४ अक्तूबर २०१७ (UTC)दृक्क्षेप- मण्डलं•~~दक्षिणोत्तरावनतिरिति । स्वाहोरात्र प्रदर्शनार्थमार्यामिमामाह विषुवदुदग्बध्नीयात् क्रान्त्यंशसमान्तरेष्वजादीनाम् । वृत्तत्रितयं व्यस्तं कर्यादीनां तुलादीनाम् ॥५७॥ विषुवद्दक्षिणतोऽन्यन्मकरादीनां तदेव विपरीतम् । स्वाहोरात्राण्येषां व्यासाः पृथगेव मिष्टमपि ।।५८।। वास०-विषुवदुदग्बध्नीयात् कि तत् वृत्तत्रितयं केषामजादीनां कियत्स्वं तरेषु क्रान्त्यं शेष्वजादीनां क्रान्तेरंशाः क्रान्त्यंशाः विषुवत् उत्तरेण यावदभि: यावदुभिः स्वक्रान्यंशेः मेषवृषमिथुनाः स्थितास्तैरित्यर्थः । विपरीतं कर्कटादीनां तुलादीनां विषुवदुदक् एवं तुलादीनां विषुवद्दक्षिणेन वृत्तत्रितयं मकरादीनां तदेव