पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाध्यायः १६३५ रिव लक्ष्यते । प्रागतिवासनापि तत्र घटत एव यत स्वगतितुल्येनाध्वना ग्रहः प्राग्गच्छन्नुपलभ्यते, ततोऽपि स्वगतेर्धैकदैवसिकमृणफल प्रतिमण्डलग्रहभूमध्य- प्राप्ति सूत्रवशात्कक्षा मण्डले महदुपलभ्यते ततः स्वभुक्तः प्रतिमण्डलको मण्डलादभेदस्य यदांतरं सा तु वक्रभुक्ति शीघनीचोच्चवृत्तेः प्रदर्शयंस् । सर्वमन्द नीचोच्चवृत्तः पुनः प्रतिलोमो ग्रहो भ्रमति । तत्राधोवंत्यपि प्राग्गतिरुपलभ्यते ततो रविचन्द्रयोर्वक्राभाव इत्येवं स्वधिया नीचोच्चवृत्तयोधंनर्णादिका वासना योज्या । तत्रस्थग्रहभूमध्यप्राप्तिसूत्रवश्यात्तत्र च यदुक्त। त्रिज्याभक्तः कर्णं इत्यादि प्रतिमण्डल कक्षामण्डलयोभु जफलस्य स्वल्पांतर प्रतिपादनपरं मन्द कर्मा णि अन्यथा पुनः पुनशोध कर्माण्येतदत्र स्यात् । न चैवं तत्र क्रियते, यदि क्रियते तबहुभागतरं भवत्यतः स्वल्पांतर तत्कथं मन्द कर्माणि न कार्यं इति । न तु चैक एव ग्रहः क एते मन्दोच्चशीघ्रोच्च पाताः । यदि परमाधिका तत्कथं ग्रहवन्नोपभ्यते, असत्यञ्चेत्कार्मुक्तकल्पना तेषामित्यत्र परिहारमाह प्रतिपादनार्थमुच्चं प्रकल्पितं ग्रहगतेस्तथा पातः । भुक्त रूनाधिकता मानस्यं भवति कर्णवशात् ।३०। वास०--प्रतिपादनार्थमुच्चं प्रकल्पितं ग्रहगतेः शिष्याणां पारमाथिग्रहगत्य- वगतये । नीचोच्चादिका कल्पना यतस्तद्वशात्पूर्वापरगतिद्रष्टु सिद्धा भवति । तथा पात इति प्रतिपादनार्थमेव पातः प्रकल्पतो यह शाद्दक्षिणोत्सरा गतिः सिद्धा भवत्यतः परमार्थतया ग्रहण एव केवल इत्यर्थः । कथं चेत्कल्पत इत्याह-भुक्त रूनाधिकतामानस्य च भवति कर्णवशात् । अयमभिप्रायोभीष्टदिनेऽभीष्टकाले यद्यादियंत्रेण ग्रहं विद्यात्, द्वितीयदिने तावत्येव काले विद्यात् । तत्रांतरमाक- लय्य तत्परिधिना स्फुटभुक्ति कल्पयेत् । मध्यभुक्तिश्च स्वभगणभोगार्कसावन दिनैर्भपरिधिं खखषक न संख्यं विभज्य भवति ततो यदि स्वमध्यगते ऋणात्त दैव सिकी भुक्तिः तदा कक्षामंडलादुपरिग्रहः अधिका चेत्तदधोरविचंद्रयोः कर्णश्च ग्रहभूमध्यांतरं यतस्तद्वशादवगम्यते । एवं परमाल्पतां भक्त: परमधिवतां व लक्षयेत्। भगणभोगं यावद्गणभोगगत्यैव भवत्यतोवगम्यते । यद्यपि भुक्ति भेदात्कक्षामंडले न ग्रहः तथापि तत्तुल्ये मोडले ग्रहो भवति । भगणभोगयोः तुल्यत्वात्। मद कर्णश्चात्यल्पभुक्तावति महान् । अतिवृहद्भक्तावत्यल्पः परमद- कर्ण व्यासार्धातरं परम फलतश्च मदनीचोच्चवृत्त व्यासाधं तद्वशादर्वांतरे फल भेदस्तत उच्चकल्पना युज्यते रविचन्द्रयोः कुजादीनां पुनः स्फुटमध्यभुक्तोरंतरं म शीघ्रतर्णवशादुभिद्यते तत्र मोदकर्णेन रविवदंतरकल्पना सावाध्या शीघ्र कर्णवशान्महत्यंतरकल्पना सा च वैपरीत्येन योज्या अतस्तत्र शीघ्रोच्च मद स्फुटग्रहयोरंतैरं साध्यं कक्षामोडले । तच्च महति कर्णे स्वल्पं भवति । अल्पे च