पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६३२ ब्राह्मस्फुटसिद्धान्तः चिहृतस्तत्र प्रदेशे मदनीचोच्च चिद्वृत्तमध्यं तत्प्रतिमॉडल चिह्नांतर व्यासार्बन- वंशशलाकया तवृत्तं निर्माप्य तथा निदध्याद्यथा कक्षामोडले तवृत्तमध्यं भवति तत्सुदीर्घया प्रतिम डलोच्चभूमध्यप्रापिण्या वंशशलाकया युक्त' कल्पयेत् । एवं मन्द प्रतिमंडलनीचोच्ववृत्तयोः संस्थानं ततो मेषादेरारभ्य कक्षमंडले यत्र देशे स्वशीघ्र वर्तते राशिभागादिके तत्र चिह्न कृत्वा तस्माच्चिह्नभूमध्यप्रापि सूत्रं प्रसार्य रेखां कृत्वा ततो भूमध्यात्तथैव रेखया पुनः। स्वशीघ्र परमफलज्या- तुल्यं तदृत्तपरिणतं सूत्र प्रतीपं निःसार्याग्र चिह्न कुर्यात् । प्रतिमंडल तच्छन्न मध्यं तन्मध्यं कृत्वा कक्षामंडलव्यासाञ्चन वृत्तमालिखेत् तच्छीतप्रतिमंडलं, तत: शीघ्रप्रतिमंडलमध्यात्पूर्वं वदत्र रेखानुसारेण व्यासार्थं तुल्यं स्त्री प्रतिमंडलपरिचि प्रापयेत् । तत्र शीघ्रप्रतिमंडलस्य परमोच्चता तत्कक्षामंडलांतरं शत्र परम फलज्य तत्तुल्येन व्यासाठं वंशशलाकया शीघ्रनीचोच्चवृत्तं निर्मापयेत् सुदीर्घज्यावंशे शलाकया भूमध्यप्रतिमंडलोच्चप्रापिण्या युक्त कल्पयेत् । ततः कक्षामंडले पूर्वमेव यत्र शीनोच्चचिह्न कृतमासीत्तत्र तस्य मध्यं वृत्तपंचकमपि षष्टिशतत्रयांकितं च कुर्यात् । कक्षामंडलमध्यं प्रतिमंडलशीघ्रप्रतिमंडलानि वंशशलाकाभिः छेदकेन वा कल्पानि नीचोच्चवृत्ते तु पुनः नरवश वशशलाकामये दीर्घ शलाकया युक्त च कार्यं यतस्तयोश्चलनात्फलव्यक्तिरेवं स्थिते फलोंपपत्तिदर्शनार्थमार्याद्वयमाह कोटिफलं व्यासावुत्पदयोराद्य तयोर्भवत्यु परि । द्वितृयीयोयंतोऽधस्तद्युक्तोनं ततः कोटिः ।।२७ । कर्णस्तद्वभुज फलकृतिसंयोगपदं तदुद्धृता त्रिज्या। भुजफलगुणिताप्तधनुर् णितेनैवं फलं शीघ्र २८ वास०- कोटि फलशब्देन नीचोच्चवृत्तकोटिरुच्यते । त्र राशिकसिद्धा तद्वगुणिते ज्ये भांशंदेंतेत्युक्तां यत्कोटिफलं व्यासार्धात् कक्षमण्डलत्पदयोराधं तयो र्भवत्युपरिवतः प्रथमचतुर्थोपदे कक्षामण्डल परिस्थिते द्वितृतीये च पदे कक्षामंड लांतः प्रविष्टतो व्यासार्धादधिकाकोटिरार्धे तयोनीचो वृत्तकोटया द्वितीययो व्यासार्धान्यूना कोटिः तथैव सा प्रतिमण्डलकर्णस्य कोटिःभंवतीत्यर्थः । तद्युक्तोनं ततो व्यासाद्ध” कोटि: मन्दशीघ्रकर्मणोरपि - भवतीति यावत्प्रतिमण्डलकर्णस्तु पुनस्तदधुजफलं कृतिसंयोगपदंतदिति । स्फुटकोटेः परामर्षः तस्याः कृति भुजफल- शब्देन नीचोच्चवृत्तभुजज्योच्यते । तस्याश्च कृतिः तयोः संयोगपदं कर्ण भूमध्यपार माथिक ग्रहयोरंतर तित्यर्थः तदुद्धृता त्रिज्या भुजफल गुणितेति । अत्र त्र राशिक वासना यदि स्फुटकर्णस्यैक इति भुजो व्यासार्धस्य तावत्कक्षा मण्डलप्रदेशे ग्रह फलज्या भवतीत्यर्थः । आप्तस्य धनुर्लब्धस्य चापं कार्यं तच्छीघ्रफलं भवति, गणितेनैवं फलं शत्र, फलं केवलं वासनयाभिधीयते यावद्गणितेनैवोक्तमेवं मये त्यर्थः। नतु यैव शीखं कर्मणि वासना, सैव मन्दकर्माणि तत्किमुच्यतें । गणितेनैवं