पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२८ ब्राह्मस्फुटसिद्धान्तः वास०-एकगुणाया व्यासार्थकृतेश्चतुर्भागान्मूलं•अष्टक्रमज्याखंडं भवति, द्विगुणायाः व्यासार्धकृतेश्च•००“मूलं द्वादशज्याखंडकं भवति । त्रिगुणायाश्च अनेनैव विधिना षोडशं ज्याधं भवति । अयं वासना अष्टमी जीवराशिद्वयस्य भवति सा च व्यासार्धातु ल्या, यतो वृत्तक्षेत्रमध्ये यावत्षट्समत्राश्च क्षेत्राण्याख्यंते, ताव- द्राशिद्वये व्यासार्धतुल्या ज्या भवति सर्वमेतद्यथा लिखिते वृत्तक्षेत्रे प्रदश्यं वक्ष्यति च ज्यार्धानि वृत्तपरिधेः षष्टचतुर्थेत्रिभागानामिति । उक्त च परिधेः षट्भागज्या विष्कंभावून सा तुल्येति । तदत्र चैव व्यासार्धक्कृतिः, संवाष्टभ्या जीवायाः कृतिः ज्यार्घनयने च कृतेश्चतुभंगिमूलं गृह्यत इत्युपपन्नम् । यतः समचतुरश्रो वर्गः उक्त च वर्गः समचतुरश्रः फलं च सदृशद्वयस्य संवर्गे इति अथवाष्टमे समुत्पन्ने षोडशं ज्यार्धकोटिःयतस्तदवलंबाकर्णस्थित व्यासार्ध तुल्ये भुजे भूमेश्च स्वावाधा वर्गानाङ्ग जवगन्मूलमवलंब इत्यनेन तत्प्रमाण ज्ञान व्यासार्धकर्णः कृतेः कोटिकृतिं विशोध्य मूलं भुजः अष्टमं ज्याधेः यः स तत्र क्षेत्रमयनचतुरश्रो भवति द्वादशी च जीवा राशित्रयस्य भवति । सा च परिधि चतुर्भागज्यातया समचतुरश्र' क्ष' त्रमुत्प द्यते । तत्र च व्यासतुल्यः कर्णद्वादशी वा तुल्ये कोटिभुजे तयोश्च वगंयोगः व्यासवगं समः कर्णयोगः, उक्तञ्च । यश्चैव भुजावर्गयुतः कोटिवर्गश्च कर्णवर्गः स इति कर्णवर्गात्कोटिवर्गेमपास्य व्यासवर्गस्य व्यासवर्गस्यार्धमवशिष्यते। व्यासार्ध कृतिश्च द्विगुण तावतैव भुजवर्गेऽपि तावानेव द्वादशी जीवावर्गश्च ज्यार्घनयने ज्यावर्गाचतुर्भागान्मूलं गृह्यत इत्युपपन्नम् । षोडश्या अपि जीवाया भुजरूपाया व्यासः कर्णः अष्टमी जीवा कोटिरेवमेतदायतचतुरश्रे' क्षत्रमष्टमी जीवा कोटिव्या साधं तुल्यातस्य एव वर्णव्यासवर्गादपास्य त्रिगुणव्यासार्धकृतेरवशिष्यते । पादोनः करौवर्गः षोडशी जीवनवर्णश्च म एवेत्यतश्चतुर्भाग मूलं षोडशं ज्या“ भवत्येवं पूर्वलिखितः वृत्तक्षेत्रे ज्याधं रेखाभिः साधं प्रदर्शयेत् । अतोऽन्यानि अत उक्तात्प्रा कारादन्यानि शेषाणि ज्याखंडानि भुजकोटिकर्णकल्पनया प्रदर्शयितव्यानि । कथ मिति चेत्प्रतिपादनायायत्रयमाह तुल्यक्रमोत्क्रमसमज्याखंडकवर्गयुतेश्चतुर्भागम् । प्रोह्यानष्टं व्यासार्धवर्गतस्तत्पवे प्रथमम् ॥२०॥ तद्दलखंडानि तद्वनजिनसमानि द्वितीयमुत्पत्तौ कृतयमलंक दिगीशेषु सप्तरसगुणनादीनाम् ॥२१॥ एवं जीवखंडान्याल्पानि बहूनि वाद्यखंडानि ज्यार्धानि वृत्तपरिवेः षष्ठचतुर्थी विभागानाम २२॥ वास०--तुल्यस्य धनुषः क्रमोत्क्रमाभ्यां ये समज्याखंडके द्वितीयचतुर्थादिके । तयोः खंडकयो वगतुल्यक्रमोत्क्रमज्याखंडकवणें तयोर्वर्गेयोयुतिः तस्यायुतेश्च