पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ गोलाध्यायः ग्रहनक्षत्रभ्रमणं न समं सर्वत्र भवति भूस्थानाम् । तद्विज्ञानं गोलाद्यतस्ततो गोलमभिधास्ये ।।१।॥ वासना०-असंभवे नक्षत्राणि ग्रहाश्चैकस्मिन्कपाले तद्वशेन चोपर्योधश्च स्थितानां मकरकक्र्यादौ....वौदिन निशा प्रवृत्तिर्देवानास । तथा रवींद्वोराव- रणं राहुकृतं तथा दर्पणोदरायां पृथिव्यां। समुद्राद्वीपाश्र्वास्थिता परतः परतो द्विगुणः अन्येषां महाप्रमाणचतुरश्रमैरुपक्षे । सूर्यद्वयं चन्द्रद्वयं नक्षत्राणि चतु पंचाजिनशास्त्र इत्येवमादिसर्वं निरुपपत्तिकं कपालव्यायानपरायणानमसप्रशा विलासितमाशक्यं गोलप्रयोजनकथनपरत्वेन प्रतिज्ञासूत्रमियमाय सकलगोला ध्याये स्यादादौ प्रयुक्तेति । तद्यथा ग्रहं नक्षत्रभ्रमणं न सम प्रतियोजनमपीयं प्रतिज्ञा तिष्ठतु तावत्सर्वत्र लंकास्थानामुपरि यो ग्रहः समेरुपस्थानां दक्षिणक्षिति जासकृत् । पश्चिमेरुपरिमलंकायामुत्तरक्षितिजासकः । एवं सपवलंको परिग्रहो यमकोद्यां पश्चिमक्षितिजासकृ.....रोमकवासिनां पूर्वक्षितिजासकृल् इत्याद्युदाह रणानि गौलादेव ज्ञायते, नान्यत इति । प्रतिज्ञाकृ. ........या । यस्माद्भूगोल काकाराभपंजरोऽपि गोलकाकारो यतो भूगोल परिवेष्टयरिथ -....ज्ञानं समं सर्वत्र भूस्थानां न समं न तुल्यम्, सर्वत्र सर्वदेशेषु भूस्थानां भुवि स्थितानां द्रष्टुणामित्यर्थः । तद्विज्ञानं गोलातदवगतिगोला, यतो यस्मात्ततो गोलमभि धास्ये, तस्माद्गोलं वक्ष्ये इति सूत्रार्थः। ननु च ग्रहनक्षत्रभ्रमणं यदि न तुल्यं ‘तुल्यं ’ वा तत्स्वदेशस्थैः द्रष्टुभिः, तत्र यथा दृष्टमुपलभ्यत एवमुच्यते । तद्वि ज्ञानं गोलादिति । अथासमं भ्रमणं समीक्रियते । गोलज्ञाने नैतदपि न शक्यते वक्तुम् , । यतो नियता ग्रहगतिः अन्यथा संख्याया अनुपलब्धिरेव स्यात् । तस्मात् गोलारंभप्रयोजनकथनपरमिदमाह्मसूत्रमसंबद्धमिव शक्यते । नैष दोष अयम भिप्रायो भट्टब्रह्मगुप्तस्य यथा दूरविप्रतिपन्ला भुवनकोशविदोऽन्यथा सर्वमेव व्या वर्णयंति । भू ......मंहाप्रमाणत्वं दर्पंणोदराकारतां च कथयन्ति मेरोश्च महा प्रमाणत्वं शवाकारतां च । तत्पृ.....सक्तो ध्रुवश्च ग्रहनक्षत्राणि चावलंब मानानि । मेरोरधोभागेऽस्माभिरुपरिस्थितानीवोप.........तद्वशेन वार्कादीनां प्रतिदैवासिकावुदयास्तमयौ सर्वेषां यत्र तत्र स्थितानां द्रष्टुणां । तुल्ये....मक रादिदिव्यदिवसस्य सौम्यमपमण्डलार्धमेषां द्यमित्यादिना निकारणमित्येव भादिवक्ष्यमाणग्रन्थपर्यालोचनयाचार्येणोक्तम्, तद्विज्ञानं गोलादित्यतः सुष्टु 0