पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६०२ ब्राह्मस्फुटसिद्धान्ते अत्र वर्तमानवारार्थं ५ स्थाने ६ संख्या गृहीताऽऽचार्येण तथा २ स्थाने ४, € स्थाने च १८ संख्या गृहीता । एवमत्र घटीद्वयं पलनवकं चाधिकं गृहीतमाचार्ये- णेति ज्योतिबिभिश्चिन्त्यम् । ६ श्लोक क्षेपसाधनम् । पूर्वेसाधिताः कल्पगताब्दाः=१९७२६४७७२& । एते द्वादशगुणिता जाताः सौरमासाः =२३६७५३७२७४८ । इष्टशका–५५० रम्भे गताधिमासाः=१३७०१० x५३११+१३७५८-७२७६६१४८५* इष्टचान्द्रमासाः = २३६७५३७२७४८+७२७६६१४८५ =२४४०३०३४२३३ कल्पचान्द्रमासैः कल्पचन्द्रमन्दकेन्द्रभगणाः कल्पचान्द्रमासोना लभ्यन्ते तदभि: क २४४०३०३४२३३x३८३१८६४१४२ इति जातं भगणात्मकं चन्द्रकेन्द्रम् = ५३४३३३००००० १ | २४४०३०३४२३३ १ ५३४३३३ २ ॥ ४८८०६०६८४६६ २ | १०६८६६६ ३ | ७३२०६१०२६&& ३ | १६०२&&& ४ | ६७६१२१३६६३२ ५ | २६७१६६५ ८ | १५२२४२७३८६४ ६ । २०५६८ & २१६६२७३०८०६७ ७ | ३७४०३३१ ८ / ४२७४६६४ & । ४८०८६६७ ४८८०६०६८४६६ ६७६१२१३६६३२ २४४०३०३४२३३ &७६१२१३६६३२ २१६६२७३०८०६७ १६५२२४२७३८६४ २४४०३०३४२३३ ७३२०६१०२६&& १६५२२४२७३८६४ ७३२०६१०२६&&

  • इलोक क्षेपसाधनं द्रष्टव्यम् ।