पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्यानग्रहोपदेशाध्यायः १५६१ वहां चौदहवें पिण्ड के अभाव में तेरहवां पिण्ड ही गत एष्य पिण्ड का अन्तर होता है । इसलिये शीघ्रगति फल साधन में केन्द्र गति को तेरहवां पिण्ड गुणक और षष्टि (६०) भाग हर होता है । धन ऋण की युक्ति स्पष्ट ही है । खण्डखाद्यस्य श्लोका एते ।' नवतिथयो १५e sष्टि १६ विभक्ताः पंचरसा ६५ वसु ८ हृता दश १० त्रिवृताः। विषुवच्छायागुणिताः स्वदेशजाश्चरवलविनाडयः ॥ ६१ ॥ सु . भा.-नवतिथयो १५e विषुवतीगुणिताः षोडशविभक्ताः फलं फला- त्मकं स्वदेशे प्रथमं चरखण्डस् । पञ्चरसा ६५ विषुवतीगुणा वसु ८ हृताः फलं द्वितीयं चरखण्डम्। एवं दश १० पलभा हतास्त्रि ३ हृतास्तृतीयं चरखण्डं भवतीति । अत्रोपपत्तिः । एकाङ्गुलपलभदेशे चाचार्यमतेन क्रमेण पलात्मकानि चरखण्डानि प्रख =१५६। द्विखं —६५ । तृखः =५ एतानि पलभागुणानि स्वदेशे भवन्तीति स्फुटा १६ वासना । भास्कराचार्येण । अनयोः स्थाने क्रमेण १०, ८ संख्ये गृहीते । १५६६५ अत उक्तः 'दिङ्नागसत्यंशगुणैविनिघ्नी पलप्रभे' त्यादि ।६१॥ १६ ८ अब चरखण्ड को कहते हैं । हि. भा.-नवतिथयः (१५e) को विषुवती (पलभा) से गुणाकर धोड्या (१६) से भाग देने पर फल अपने देश का पलात्मक पहला चरखण्ड होता है । पञ्चसा (६५) को विषुवती (पलभा) से गुणाकर वसु (८) से भाग देने पर फल दूसरा चरखण्ड होता है । इस तरह दश (१०) को पलभा से गुणाकर तीन से भाग देने पर फल तीसरा चरखण्ड होता है । उपपत्ति । जिस देश की पलभा १ अंगुल की है । उस देश का पलात्मक चरखण्ड=प्रखं १. नवतिपयोचिविभक्ता इत्यादि श्राष्टषट्कं खण्डखाद्याच्चिन्त्यम् । २. नवतिथयोऽष्टिविभक्ता इति पाठसाधुः