पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८६ ब्राह्मस्फुटसिद्धान्ते सु. भा–शनैः क्रमेण चतुर्दशपिण्डाः=११।२२।३१३८४४४८४६४२।। ३५।२७१६।६०।अत्र महत्तमपिण्डो ४८ नवभक्तः परमं शीघ्रफल ==५°। २०'। अस्य ज्यान्त्यफलज्या=१११२ खर्कमिते व्यासाचें । अत्रोपपत्तिः भौमपिण्डसाधनवदत्रापि केन्द्रज्या =२७।४०।।५३।४०७७l००me६०० ool११००० ००u११८००| । ११६२०।। केन्द्रकोटिज्या=-११६।२०।।१०७l००४२००||७१|२०||४७२०२१००। ७l००।। अन्त्यफलज्या =१११२।११।१२।११।१२।११।१२।१११२॥११॥१२॥ १११२॥ स्पको = १२७।३२।११८।१२।।१०३।१२।।८२।३२।।५८।३२३२१२॥ । ४१२ शक =७८३०||७७८e७७२५७५e६।७४७६७३३६७१६५॥ शीफज्या ==२७३।॥४९६० ६०l६७ol८४८६८८।।१०८०११२०॥ =१°१३२°१८।३°१८४९.०३।।४१.७०..१२ ५°-३३॥ &xशीफ = १०१७॥१६६२२८६२३६२७ll४२३०४६०८। ४७६०॥ कॅन्द्रज्या = ११४|४०।१०४coll७lool६५४०४१lool१४००) केन्द्रकोटिज्या=३४२०६०००ll८२००१००००।११३।७०।। ११८४० अन्त्यफलज्या = १११२॥१११११११११११११११११११२॥ स्पको =२३let४८४८।।७०४८ll८८।४८।१०१।४८।।१०७।२८।। =&&&&l६८६३।६७३१६६२७६५e५६५०३॥ शीफज्या =१०६७ll१०१३८६८I६६५ ६५४२०॥१४३॥ =५°-२२४°.८३।४९.१३॥३°१७२°०००°.६८॥ ९xशीफ =४६.६८I४३.४gl३७ ३७९१७२८५३।१८००६५१२ ॥ आचार्येपिण्डाः=११२२३१।२८।४४४८४८ ।