पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५५८ ब्राह्मस्फुटसिद्धान्ते = १४६५७३८४x१११८७ ७४३ १६३६६४३८" + १००० ० =२७३२७४८’ । ५८ ^==४५५४५° । ४८’ । ५८"=१५१८ रा । ५°४८'.५८ ७० ० ० = ६ रा। ५° । ४८’ । ५८ इसको कल्पादि शनि में युक्त करने पर ग्रन्थाद में = ६ रा। ४°। ३५’ । ३२५ आचार्यं कथित क्षेप =६ । ४ । ५३ । १० इन दोनों का अन्तर =अं=० । ०।१७९ । ३८ ।। इससे उपपन्न हुआ । इदानीं राहोरानयनमाह। गगनेन नवचन्द्रः कुयमै रसाब्धिभिः संवरेण हृताः । रुद्रः खवेदैर्युक्ता राश्यादिकः पातः । ३१ ।।' सु. भा. अत्रोपपत्तिः । पूर्ववदेकस्मिन् सौरव चन्द्रपातविकलामितिः = ३ पाभ – २३२३१११६८३ ६९६६३३५०४-" ३५०४ १०००० ६६६९३ -६६६९३"+२१५ १०००० =११६१ । ३३" । २१ =१९° । २१ । ३३” । २१५: =इरा । १९°। २१’। ३३” । . १०००० ७० ० ० २१ " आर्यभटानसारेण ३ पाभ =२३२२२६००० x_६९६६७८००० १०००० १०००० १०००० = / w ८००० ६६६६७ १०००० =६६६६७“+४८ =११६१ ’ । ७५ ।४८ =१७° । २१ ।७ ।४८ ”’=रा। १९° । २१ ’ । ७ ” ।४८ " अत्रापि भौमसाधनवद् ग्रन्थारम्भे कलिगताब्दतः पातविकलाः=पाभ ४३गव = २३२३१११६८४१११८७ =- ६४१६ रा१०°। ४१। । २५८८८६५०३ " =। ’ १०००० १०००० १०००० १. गगनेन नन्दचन्द्रः कृयमै रसाग्निभिरम्बरेण हताः। रुद्र विश्वखवेदैर्यं क्ता रात्र्यादिकः पातः ।। ३१ ।।