पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्यानग्रहोपदेशाध्यायः १५५९ अय कल्पादिपातेनानेन रा । ३ । १२ । ५८’ युतो जातः क्षेपः =रा । १३°। ५४।४१५ आचार्योक्तक्षेपः ११ । १२ । ३० । ०० अन्तरम् १४ । ४१ ।। ३१ ।। हि- भा.-गगनेन =०, नवचन्द्रेः = १६, कुयमै = २१, रसाब्धि=४६, संवरेण =०, इन सबों से गताब्द को गुणकर और उसमें रुद=११, खवेद=४०, जोड़ दें तो राश्यादिक पात होता है । > उपपति । ३ पाभ एक सौरवर्ष में विकलामान चन्द्रपात = – १०००० २३२३१११६८३ . ६६६३३५०४ ३५०४ ६६६३" + १०००० १ ००० ० १०००० =६६६३"+२१": =११६१’ । ३३” । २१": =१e°। २१ ’ । ३३” । २१५ ==० रा । १९° । २१’ । ३३५ । २१५ = = ३ पाभ - २३२२२६००० x ३ आर्यभट के मत से पातविकला = १०००० १०००० ००.~~ = ६६६७८००० = + -२००८ ६६६६७" १ ००० = ६६६७९ + ४८' = ११६१ । ७५ ।४८""=१६° । २६। ७५४८ "=रा°१४°।२१'१७'४०" पाभ x ३ गब यहां कलिगताब्द से पातविकला = - - १०००० =_२३२३१११६८ x १११८७ १०००० === -~ ६४१६ २५६८८६५०३" + १०००० =६ रा । १०° । ४१’ । ४३" इसको कल्पादि पात में जोड़कर क्षेप =११ रा । १३°। ५४ । ४१॥ आचार्योंक्त क्षेप = ११ । १३ । ४०। ०० इन दोनों का अन्तर = अन्तर =००। ०। १४ ।४१ । इससे उपपन्न हुआ ।