पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्यानग्रहोपदेशाध्यायः १५५७ आचार्योक्तसंख्याभिर्भाविलोमेन कल्पे शनिभगणा । १४६५६७३८६ एते सिध्यन्ति । ग्रन्थारम्भे कलिगताब्दाः=३१७३+५५०=३७२६ एभ्यः शनिविं- १४६५६७३८९४१२४३०६०४६०X३७२९ ४३२००००००० – १४६५६७३८९४३x३७२९_ १४६५६७३८ex१११८७ = १६३९६४६३८ कलात्मकः= = ” ७ ७०० १०००० ७४३ -३२७३२७४८'। ५८‘=४५५४५° । ४८ ’। ५८"=.रा_। ५° । ४८ ।। ७० ० ० ५१ = ५८' = रा।५°।४८’ ।५८। अयं " कल्पाविशनिना श। ३८ ।४६। ३४ युतो जातो ग्रन्थादौ क्षेपकः =रा। ४°। ३४ । ३२” आचायतः ६ । ४ । ५३ । १० = + १७ ' । ३८ ।। ३० । = हि. भा.-शून्येन=०, द्वादश=१२, द्वादश =१२, खेषुभिः = ५०त्रयोदश १३ इन अह्नों से अब्दगण को गुणाकर उसमें क्रम से रस =६, अधि=४, त्रिविषय=५३, दश=१०, इन सबों को जोड़ने पर शनि होता है । उपपत्ति । ३ शभ १४६५६७२६८३ एक = -८- सौरवर्ष में शनि त्रिकलामान १०००० १०००० L४३e७०१८e¥ =४३७७० ++१८६४ =४३६७०+११ १०००० - १०००० =७३२५ । ५०" । ११""; =१२° । १२’। ५०" । ११" ==राo १२°१२’ * । ११ । । । । ५०" यहां आचार्यो कथित संख्या के विलोम से कल्प में शनिभगण==१४६५६७३८७ ।। ग्रन्थारम्भ में कलिगतवर्षे =३१७e+५५०== ३७२e इस पर से विकलारमकशनि = १४६५६७ ३८४x१२x ३०४.६०४६० x ३७२६ _१४६५७३८३x३x३७२९ १०००० ४३२०००००००