पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्यानग्रहोपदेशाध्यायः १५५३ उपपत्ति । एक सौरवर्षों में बुधशीघ्र विकलाः =~ इसीत् – ३ X १७३६७९८४८४ ५३८१०६६९५२ १० ७ ७ ० ० ० ० ० ६६५२ = ५३८१०६e" + ४१ = ५३८१०६" + १०००० ५ = ८९६८४' । ५e” । ४१’ = १४४४°। ४४" । ५४ ” । ४१ "" == ४४ रा । २४ अं । ४४ क । ५& वि । ४१ प्र. वि । = १ । २४ ऑ। ४४ क । ५९ वि । ४१ प्र. वि । यहां आचार्योंक्त संख्या के विलोम से कल्प में बुधशीभगण १७४३७०३२००० होता है । अब कलिगताध्द ३७२४ इससे और मध्यमाधिकार में पाठ पठित भगण पर से विकला रमक बुधशीघ्रकेन्द्र १७३६९६८९८४ X १११८७ बुभ x १०००० ० ० ० ० = २००६६१२०७६३* +- ७०% --. = १ रा । १२° । २६’ । ३” इसका

= १०००० और कल्पादि बुधशीघ्र का योग क्षेप होता है । ममा (११ रा । २७° । २४ १ २e")+(१ रा । १२° २६।३") ८१ । ४ । ५० । ३२” । आचायक्त क्षेप =१ । ८ । ३३ । ४ । इन दोनों का अन्तर=० । १ । १६ । ४८ । इससे उपपन्न हुआ । र इदानीं गुरोरानयनमाह । रूपेण १ येन० कृयमै-२१ रङ्ग-६ नवभिश्च करणाब्दाः । गुणिता युक्ता वेवैः कृयमैस्त्रियमैश्च भवति गुरुः ॥ २८ ॥ सु. भा--अत्रोपपत्तिः । पूर्ववग्दुरुविकलामितिरेकस्मिन् सौरवर्षे = ,. ३ शुभ–३x३६४२२६४५५ १०००० १०००० १. रूपेण १ खेनः कुयमै २१ रश्वैरङ्गश्च करणाब्दाः ।