पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५५० ब्राह्मस्फुटसिद्धान्ते इदानीं करणानयनमाह। व्यर्केन्दुकला भक्ताः खरसगुणैर्लब्धमूनमेकेन । चरकरणानि ववादीन्यगताच्छेषात् तिथिवदन्यत् ॥ २५ ॥ सु. भा–अगताभोग्यात्। शेषाद्गतात् । अन्यद् भुक्तभोग्यधटिकादिकं तिथिवत्साध्यम् । शेषं स्पष्टार्थम् ॥२५॥ हि. भा–चन्द्रकला में से रविकला घटाकर साठ से भाग दें, लब्धि में से एक घटाकर शेष ववादिचरकरण होता है। तिथि की तरह इसकी गत और गम्य घटी का साघन करना चाहिये । और सब बातें स्पष्ट रूप से ज्ञात है । इदानों रव्यब्दान्ते भौमादिसाधनमाहतत्रादौ भौमसाधनम् । अङ्ग रुद्रः सिद्धेर्गजैर्यमैरकंवत्सरान् गुणयेत् । शैलै विदवैगुणितैरष्टवह्निभिर्योजयेद्भौमः ॥ । २६ ॥ सु. भा.-अत्रोपपत्तिः । भौमभगणविकलाः कल्पसौरवर्षाविहृता जातैकस्मिन् सौरवर्षी भौमविकलामितिः—२१६००४६०xभौम–५०४६० भौम–भौम ३ ४३२००००००० १००००००० १०००० =.३४२२६६५२८५२२_६८९०४८५५६६, -" _५५६६ -" ६८०४८ ६८०४८ १०००० १०००० १०००० +३३ ’ स्वल्पान्तराव=११४८४८१३३=१९१°२४८।३३= । ११° । २४८.३३ । एते राश्याद्या इष्टसौरवर्षेर् णाः क्षेपयुक्ता अभीष्टसौरवर्षे राश्याद्यो भमः स्यात् । अत्राचक्तलिखितसंख्याभिविलोमेन कल्पे कुश्च भगणाः स्वल्पान्तरात् २२६६८२६७७८ एते सिध्यन्ति । अत्र पाठपठितभगणेभ्यः कलिगताब्देभ्य ३७२६ एभ्यो विकलात्मकः कुजः = सुभ४१२+३०४६०४ गव = कुभ४३ गव = कुभ ११८७ ४३२००००००० १०००० १०००० १. अङ्ग ६ रुद्रः ११ सिद्घ २४ गंजैः ८ सुरैरर्कवत्सरान् गुणयेत् । शैले ध्वंसुभिः ८ कुगुणं ३१ रिभाग्निभि ३८ घंजयेद्भौमः ।।२६ ।।