पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मानाध्यायः १५०३ त्रि (रव्या-भूव्या ) =२ चान्द्र परलंबनकलाः रक त्रि.व्या (व्या-भूव्या) – २ चग–२ रग (रव्या-भू व्या) रक.भूव्या १५ १५ व्या । – २ चग.भूव्या–२ रग (रव्या-भूव्या) १५ व्या चग. भूव्या-रग (रख्या-भूया) –आचार्यमते भूव्यासदलं स्वल्पान्तराच्च १५ भूव्याद न्द्रमध्यगतिकलासममत उपपन्नो यथोक्तम् ॥११॥ वि. भा. - भूव्यासचन्द्रगतिघातात् भूव्यासरविव्यासयोरन्तरगुणित- रविगतिं विशोध्य पञ्वदशगुणितचन्द्रमध्यगत्या भक्त तदा भूभा व्यासो- भवेदिति ।।११। -- चंग = चन्द्रपरमल त्रि (व्या- पूर्वश्लोकेन भूभाविम्बकला= निगृया - –ऽव्य) = त्रि भूव्या३४२८त्रि (रव्या -भूव्या) : २ चन्द्र परमलम्बनकला त्रि (व्या=ड्या) द्वितीय खण्डे हरभाज्यौ भूव्यागुणितौ तदा २ चन्द्र परमलम्बन कला त्रि. भूव्या (रख्या- -भूव्या) यतः रकः भूव्या १५ २ चंग-त्रि- भूव्या (व्या-भूव्या) – २ चंग स्म्बनकला । अतः १५ रक. भूव्या १५ त्रि.व्या३४२ (व्या-भूव्या) – २ चंग क.भव्या १५ २ रविपरमलम्बन (रव्या-भू व्या) – २ चंग _२ रग (ख्या-भूव्यां) १५ १५x भूव्या समच्छेदेन २ चंग. भूव्या–२ रग (रव्या-भूव्या) =भभाबिम्बकला = १५४व्या -चंग. भूव्याकरण (रव्या-भव्या) पत्राचार्येण स्वल्पान्तरा भूव्यासाचे १५x भूव्या