पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८२ ब्राह्मस्फुटसिद्धान्ते स्रवति च यथा यथाऽम्भस्तथा तथाऽलाबु गच्छमानमघः । भ्रमयति गोलकमंभो भुक्ताह्वा नाडिका ज्ञेयाः । इदमेव श्रीपत्युक्तस्य मूलम् । सूत्रानुसारेण गोलनिर्माणं अधश्छिद्रजल कुण्डे मूलच्छिद्र जलपूर्णपात्रे वा सपारदतुम्बप्रक्षेपेण नीचतो गच्छेत् तत्तुम्बं स्वयं गोलं भ्रामयतीति कारुकार्येनिपुणा एव तादृशं तुम्बयन्त्रमिदं निर्मातुमर्हन्ति । नाडीवृत्ते क्षितिजसूर्याभ्यन्तरगा अवयवाः सावनघटिका भवन्तीति ।४६।। अब यन्त्रान्तर को कहते हैं। हि. भा.- एक इष्ट प्रमाण नलक लेकर उसके मूल में छेद करना चाहिये । नलक को जल से भर देना चाहिये, नीचे के छेद से जितनी घटी में जलन्नति (जल का बहना) होती है, उसको जलस्र तिघटी समझनी चाहिये । उस जलस्र ति घटी से नलक के उच्ाय (ऊंचाई) में भाग देने से जो लब्ध अंगुल हो उसखे नलक में एक एक विभाग अङ्कित करना, इन विभागों से नाड़िका क्रिया द्वारा यन्त्र सिद्धि होती है अर्थात् एक विभाग पर्यन्त जलस्तुति से एक घटी, द्वितीय विभाग पर्यन्त जलन्नति से दो घटी, आगे भी इसी तरह, एवं काल ज्ञान होता है ।४६। उपपत्ति । यदि स्रति घटी में नलक की उच्छिति तुल्य जलस्रति पाते हैं तो एक घटी में क्या इससे एक घटी तुल्य काल जलस्र ति में उच्छुिति आती है इति ।।४६। इदानीं पुनर्यन्त्रान्तरमाह । घटिकाङ्गुलान्तरस्थैश्चरिबूटकंर्घटीधृतैरङ्घा। उपरिनरोऽधः सुषिरस्तिर्यक् कोलोऽस्य सुखमध्ये ॥ ४७ ॥ कीलोपरिगामिन्यां चीर्या धूतपारमलावु तस्मिन् । स्रवति जले क्षिपति नरो गुटिकां कूर्मावयश्चैवम् ॥ ४८ ॥ ॥ सु.भा.-अल्पविस्तारं विपुलदैध्यं वस्त्रखण्डं चीरिरित्युच्यते । एकस्य घटयां मनुष्यमुखद्यावद्वस्त्रखण्डं तदग्रबद्धसपारदालाबुना जलस्रावाघातेन बहिनः २. घटिकाङ्गलान्तरस्थैश्चीरिऍटकंर्घटीधृतैरकथा । उपरिनरोऽध:सुषिरस्तिर्यक् कीलोऽस्य मुखमध्ये ।।।४७। १. कीलपरिगामिन्यां चीर्णे धूतपारदमलाबु तस्मिन्।