पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६० स्फुटसिद्धान्ते क्षेत्रं १४५७ { तमे पृष्ठे गृउ=गृहौच्च्यम् । मूअ,=अ,=यष्टिः । मूप्र=प्रथमदृष्टिः=ट्ट, । मूद्वि=द्वितीय दृष्टिः = इ, । प्रद्वि =अपसृतिः=अ । प्रगृ=प्रथमभूमिः =भू । द्विगृ=द्वितीयभूमिः==+अ। द्रष्टव्यम् । ततः सजातीयक्षेत्रतः । गृउ= यु.भू. = (भ,+अ).य ततः भू-,= भू-दृ +E.अ दृ.

मुं- ,'एवं भू-द-छू । ततोऽनुगतेनोच्त्यािनयनं

सुगममिति ॥३३॥ वि. भा---समघरातले ऊध्र्वाधरा लम्बरूपा च यष्टिः स्थाप्या, समधरातले दृष्टिस्तथा स्थाप्या यथY दृष्टिर्यष्टेरगं गृहाद्यग्र चैकस्यां सरलरेखायां भवेयुः । एवं करणेन दृष्टियष्टिमूलयोरन्तरं यत्तदृष्टिः कथ्यते । पुनः सैव यष्टिस्तस्यामेव सरल रेखायां पूर्ववदेवोधरा-लस्बरूपा च स्थाप्या, तद्वशेन द्वितीय वेधेऽपि प्वंबदेव दृष्टिस्थानस्य निश्चयः कार्यः । तथा दृष्टियष्टिमूलान्तरं ज्ञातव्यं द्वितीयदृष्टिश्च ज्ञेया । दृष्टिस्थानयोरन्तरमपतिः कथ्यते । अपचति स्वदृष्टया गुणिता दृष्टघोर न्तरेण भक्ता तदा स्वभूमिर्भवेत् । सा भूमिः शलाकया (यष्टया) संगुणितां स्वदृष्टिभक्ता तदोच्छायः (ग्रहादेरुच्छायः) भवति ।। कन == पश = यष्टिः । स नम्र =प्रथमदृष्टिः= इ । v शद्वि = द्वितीय दृष्टि:=वं । मर= गृहाद्योच्यम् । प्रद्वि=अपसृतिः । प्रर=प्रथम भूमिः= भू । द्विर=द्वितीयभूमिः= = भू-+अपस्मृतिः ।