पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यन्त्राध्यायः १४५९ उपपत्ति । यहां संस्कृतोपपति में लिखित (१) क्षेत्र को देखिये । प्रग= यष्टि=द्विर । प्र=प्रथम वेघस्थान । हि= द्वितीय वेघस्थान । प्रथम वेधस्थान में शलाका==गन= श । द्वितीय वेध स्थान में शलाका=रम=श । प्रद्वि= अपसति । कप्र=भ् । कद्वि=भु=+अपसूति, तब अकप्र, नगप्र दोनों त्रिभुजों के सजातीयत्व से अनुपात करते हैं -४=अक= गृहादि की । । ऊंचाईतथा अकड़ि, मरहि दोनों त्रिभुणों के सजातीयत्व के द्वारा अनुपात करने से पू.8–

श (स्+प्रपति) =गृहादि की ऊचाईअतः समीकरण से या . -

यष्टि _- ओ (स्+अपघाति) दोनों पक्षों को 'यष्टि' से गुणा करने से श.भू= (q+अपसृति),= सा.श्रु+श.अपघ्रति, समशोधन करने से श.भू-आ.भू==~(श-श)=-वा श.अपमृति श.अपति अपचति, दोनों पक्षों को श~श इससे भाग देने से - =- ङ्। एवं - _ श~श शु-- = धै, इससे आचायत उपपन्न हुआ ।३२।। इदानीं प्रकारान्तरेण गृह्यद्यौच्च्यानयनमाह । दृष्टयों गुणिताऽपसृतिी ष्टि विशेषेण भाजिता भूमिः। भूमिः स्वदृष्टिभक्ता शलाकया सड्गुणोच्छायः ॥३३॥ सु. भा. –समघरातले यष्टिरूध्र्वा धरा लम्बरूपा धार्या । धरातले दृष्टि स्तथा चालनीया यथा दृष्टिर्यष्टेरग्न' गृहाद्यग्र चें कसरलरेखायां स्युः। एवं कृते दृष्टियष्टिमूलयोरन्तरं यत् तदेवेह दृष्टिरित्युच्यते । अथ पुनः संव यष्टिस्तस्यामेव सरलरेखायां तथैवोध्वधरा स्थाप्या । तद्वशतो द्वितीयवेऽपि दृष्टिस्थानं निश्चेयं तथा दृष्टियष्टिमूलान्तरं द्वितीयदृष्टिश्च ज्ञातव्या भी। द्वयोर्हष्टिस्थानयोरन्तरं चात्रापतिरुच्यते । अपसृतिदृष्टया स्वदृष्टया गुणिता दृष्टयोविशेषेणान्तरेण भाजिता स्वभूमिः स्यात् । सा भूमिशलाकया यष्टया संगुणा स्वदृष्टिभक्ता गृहा द्युच्छ्ायः स्यादिति ।