पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राह्मस्फटसिद्धान्तः अथ यन्त्राध्ययः प्रारभ्यते । तत्र प्रथमं गोल प्रशंसामाह । मध्याद्यमिह यदुक्त तत् प्रत्यक्षमिव दर्शयति यस्मात् । तस्मादाचार्यत्वं गोलविदो भवति नान्यस्य ॥ १ ॥ सु. भा–यस्मादिह सिद्धान्ते यन्मध्याधं गणितमुक्तमस्ति तत् सर्वं गोल वित् प्रत्यक्षमिव दर्शयति तस्मादुगोलविद एवाचार्यत्वं भवति नान्यस्येति u१ ।।। वि. भा---यस्मात् कारणादिह सिद्धान्तग्रन्थे ग्रहाणां मध्याधं गणितं यदुक्त (कथित) मस्ति तत्सर्वं गोलवित् प्रत्यक्षमिव दर्शयति, तस्मात्कारणाद् गोलविद आचार्यत्वं भवति, अन्यस्य नेति ।। १ ।। अब यन्शष्याय प्रारम्भ किया जाता है । उसमें पहले गोल प्रशंसा कहते हैं । हि. भा--जिस कारण से इस सिद्धान्त ग्रन्थ में ग्रहों के मध्यादि गणित को कथित है उन सबों को गोलवेता (गोल को जानने वाले ) प्रत्यक्ष के तरह दिखलाते हैं, इस कारण से गोलवेत्ता ही को आचार्यत्व होता है, अन्य किसी को आचार्यत्व नहीं होता है अर्थात् गोल को जानने वाले ही आचार्य होते हैं दूसरे नहीं ।। १ ।। इदानीं स्वगोलग्रथने कारणं कथयति । आचार्योनं आतः श्रीषेणायंभविष्णुचन्द्रार्धेः । गोलों यस्मात् तस्मात् ब्रावो गोलः कुतः स्पष्टः ॥ २ ॥ सु० भा०. -यस्मात् श्रीषेणार्यभटविष्णुचन्द्राद्यगलो न ज्ञातस्तस्मान्मयाऽयं ब्राह्मो गोलः स्पष्ट कृत इति ॥ २ ॥