पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२०
ब्राह्मस्फुटसिद्धान्ते
वि. भा.-–यस्मTद्ध तोः श्रीषेणार्यभटविष्णुचन्द्रार्दूराचार्योगोंलो न ज्ञात-
स्तस्मान्मयाऽयं ब्राह्मो गोलः स्पष्टः कृत इति ॥ २ ॥

अब अपनी गोल रचना के कारण कहते हैं ।

हि. भा.- क्योंकि घर्षण-आर्यभटविष्णु-चन्द्र आदि आचायं गोल को नहीं समझे
इसलिये हमने इस ब्राह्म गोल को स्पष्ट किया है इति ॥ २ ॥

इदानीं गणित गोलयोः प्रशंसामाह ।

गणितज्ञ गोलज्ञ गोलज्ञो ग्रहगतिं विजानाति ।
यो गणितगोलबाह्यो जानाति ग्रहगत स कथम् ॥ ३ ॥

सु. भा-यो गणितज्ञः स गोलज्ञो भवति (गोलस्य गणितक्षेत्रान्तर्गतत्वाव)।
यो गोलज्ञः स एव ग्रहगति विशेषेण जानाति । तस्माद्यो गणितगोलबाह्योऽस्ति स
कथं ग्रहगतिं जानाति । न जानातीत्यर्थः ॥ ३ ॥

वि. भा.ज्यो गोलज्ञो भवति (गोलस्य गर्णितान्तर्गतत्वात्),
गणितज्ञः स
यो गोलज्ञः स ग्रहगति विजानाति । सिद्धान्तशिरोमणेगलाध्याये “दृष्टान्त एवा-
वनिभग्रहाणां संस्थानमानं प्रतिपादनार्थम् । गोलः स्मृतः क्षेत्रविशेष एषः प्रागै-
रतः स्याद् गणितेन गम्यः । “ भास्कराचार्येणाप्येवमेव कथ्यते । यो गणितगोल
बाह्योऽर्थाद गणितं गोलं च न जानाति स प्रहर्गात ’ कथं जानाति । कथमपि न
जानातीति ॥ ३ ।

अब गणित और गोल की प्रशंसा करते हैं ।

हि.भा-शो गणित जानते हैं वे गोल को भीं जानते हैं क्योंकि गोल-गणितक्षेत्र
परिधि के अन्तंगत है जो गोल जानते हैं वे ग्रहगति को जानते हैं सिद्धान्तशिरोमणि
के. गोलाध्याय में ‘द्दष्टान्त एवावनिभग्रहाणां’ इत्यादि विज्ञान भाष्य में लिखित इलोक से
भास्कराचार्य ने भी आचार्योंक्त के अनुरूप ही कहा है, जो गणित और गोल नहीं जानते हैं।
वे ग्रहगति को कैसे जानेंगे अर्थाद् दि सी तरह भी नहीं जान सकते हैं इति ।। ३ ।।

इदानीं यन्त्राध्यायारम्भप्रयोजनमाह ।

गोलस्य परिच्छेदः कर्तुं यन्त्रैर्विना यतोऽशक्यः ।
संक्षिप्तं स्पष्टार्थं यन्त्राध्यायं ततो वक्ष्ये ॥ ४ ॥ ॥

सु. भा--यतो यन्त्रैवना गोलस्य परिच्छेदः सम्यग्विचारः कर्तुं गणकोऽ-