पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलबन्धाधिकारः १४०३ ३ = गो= गोलसन्धिः = मेपादिः । मे= मैपान्तविदुः। | v ). वृ=वृषान्तविन्दुः । मि= मिथुनान्त विन्दुः । गोमे=मेट्ट ८ श =३०, गोन= मेषोदयमानम्.। नम= वृषोदयमानम् ।

  • * मश=मिथुनोदयमनम् । धृ= भुवः । भृमि =परमाल्प-

द्यज्याचापम् = <ध्रगोमि भुमे =मेषान्त वृज्याचापम्

  • पुंवृ=वृषान्त द्युज्याचापम् । < मेवq=वपान्तजय

ष्टध शा=९०-वृषान्तजायनवलनम् । गोलसन्धावायनवलनं परमं जिनांशसमम् । अयनसन्धावर्थान्मिथुनान्ते आयनवलनम् =०, अत एतयोर्मध्ये वृषान्ते आयनवल नम् २४ परमापयुज्याचापस्=६०-जिनांश =६० -२४-६६, वृषान्ते यष्टय शा=९०-–वृषान्तजायनवलनं =९०--जिनांशाल्पाऽऽयनव- लनम् । अतो वृषान्ते यष्टयशाः>परमाल्पवृज्याचापम्, भृगोमे चापीय त्रिभुजेऽनु । ४ज्या =-ज्यागोन परमाल्पवृज्या ३० मेषोदयज्या पातः क्रियते < ज्या गोधूमे= "मषतघृज्या वृषान्तजयष्टिxज्या =ज्या भुमेवृ चापीय त्रिभुजेऽनुपातेन ३० ज्या मेधुवृ= मेषान्तद्युज्या वृषान्तयष्टिxज्या ३० नम==वृषोदयज्या, परन्तु वृषान्तय>परमाल्पथु । अतः मेषान्तद्युज्या ॐ परमाल्पवृज्या ४ज्या ३° अर्थात् वृषोदयज्याॐ मेषोदयज्या वा मेषोदयमान मेषान्तद्युज्या ज्या ३० <वृषोदयमानं, एवमेव मिष्टभ्रूचापीय त्रिभुजेऽनुपातेन वृषान्तयाष्टx =ज्या मिश्रुवुः =ज्यामश = मिथुनोदयज्या, परन्तु वृषान्तयष्टि>परमापद्यु वषान्तयष्टिज्या ३० तथा मेषान्तद्यु>परमाल्पर्थी अतः परमापद्यु ॐ अर्थात् मिथुनोदयज्या वृषोदयज्या वृषान्तयष्टि ४ ज्या ३० मिथुनोदयज्या वृषोदयज्या< मेषोदयज्या वा मिथुनोदयमावृषोद यमानमेषोदयमान :सिद्धम् । एतदुपपत्तिर्वस्तुतो यथैव शिष्यधीवृद्धिदतन्त्रे लल्लाचार्येणोक्ता तथैव श्लोकान्तरेण श्रीपतिना भास्कराचार्येण चोक्ता स्वस्वग्रन्थे । परमापद्यज्या शन्तश्च यथा लल्लः लङ्कावृत्ते मध्यस्थितं भुवो यत्कुजं तदुवृत्तम् । तेन न तत्र चरदलं सदा समत्व च दिवसनिशोः ।।