पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शंकुच्छायादिज्ञानाध्यायः १३०१ =अक्षज्या, इसका चाप=अक्षांश, इससे अभीष्ट सिद्धि हो गई इति ।। इदानीमुदयान्तरघटिकाभिस्तथास्तान्तरघटिकाभिरित्यादि- प्रश्नद्वयस्योत्तरमाह । ज्ञातीयग्रहयोरुदयान्तरनाडिकाभिरधिकोनः । उदयैर्जातो ज्ञाताज्ज्ञेयः प्रागपरयोर्जेयः ।।१०।। ज्ञातः सभाधं उदयैरस्तान्तरनाडिकाभिरधिकनः। ज्ञातार्वापरयोर्तेयो भार्बोनके ज्ञेयः ॥११॥ सु. भा. -ज्ञातज्ञेयग्रहयोर्या उदयान्तर घटिकास्ताभिरुदयैः स्वदेशोदयैशंतात् प्रागपरयोः पूर्वपहिचमयोर्जातोऽचिकोनः कार्यः । यदि च यो ज्ञातात् पूर्वदिश्यर्थादन तदा शतमर्की प्रकल्प्य स्वदेशोदयैरुदयान्तरघटीमितेषु क्रमलग्नं ज्ञातात् पश्चिमस्थे च ज्ञेये विपरीतलग्नं यत् स एव स्फुटो ज्ञेयो ग्रहो ज्ञेयः । अस्तान्तरघटीज्ञाने च ज्ञातः सभार्योऽर्कः कल्प्यः अस्तान्तरघटिका इष्टघटिकाः। अत्रापि ज्ञातात् पूर्वंऽग्र ज्ञेये क्रमलग्नं पश्चिमस्थे च विपरीतलग्नं यत् तस्मिन् भाञ्चनके सतिं ज्ञेयो ग्रहो भवतीति । अत्र वासना लग्नानयनवत् सुगमा ॥१०-११ वि. भा.--ज्ञातज्ञयग्रहयोरुदयान्तरघटिकाभिः स्वदेशीयोदयैर्जातात् पूर्व- दिशि स्थिते ज्ञेये तदा शतं रविं प्रकल्प्य स्वदेशीयोदयैः, उदयान्तघटीतुल्ये इष्टकाले क्रमलग्नं यद् भवेत् तथा ज्ञातात् पश्चिमदिशि स्थिते च ये विपरीतलग्नं यद् भवेत् स एव स्फुटो नैयग्रहो वाध्यः । अस्तान्तरघटिकाज्ञाने ज्ञातः षड्राशियुतः कार्यंस्तं रविं प्रकल्प्य, अस्तान्तरघटिकामिष्टकालं प्रकल्प्य ज्ञातात् पूर्वं (नग्न) ज्ञ थे क्रमलग्नं साध्यं ज्ञातात् पश्चिमस्थेज्ञये विपरीतलग्नं साध्यं तत्र षड्राशिहीने सति स्फुटो ज्ञयग्रहो भवतीति ॥ अत्रोपपत्तिर्लग्नानयनवद् बाध्येति ।।१०।। अब ‘उदयान्तर घटिकाभिः’ तथा ‘अस्तान्तर घटिकाभि:’ इत्यादि प्रश्नद्य के उत्तर को कहते हैं । हि- भा–ज्ञात ग्रह से क्षय ग्रह पूर्व (आगे) में हो तब ज्ञात ग्रह को रवि कल्पना कर तथा ज्ञात ग्रह और भय ग्रह का उदयान्तर धटी को इष्ट काल मानकर स्वदेशीय उदय से क्रमलग्न जो हो वही स्फुट लुथ ग्रह होता है, तथा ज्ञात ग्रह से पश्चिम में हो तब विपरीत लग्न जो होता है वही स्फुट सय ग्रह होते हैं । अस्तान्तर घटी के विदित रहने से ज्ञात ग्रह में छः राशि जोड़कर जो हो उसको रवि कल्पना कर अस्तान्तर धटी को इष्टकाल मानकर ज्ञात ग्रह से पूर्व (आगे) में सय ग्रह के रहने से क्रम लग्न जो हो उसमें छः राशि घटाने से