पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उदाहरणानि १२८१ _ ३२००x१०८४५५ क्षो-३२००४३५०६२८१ इ - ३४७०५६००० क्षो ११६८८२७ ११६८८२७ -३२००X३ इ -१०८३२०८ +९६ क्षो-6६०० इ अतो दृढभगणशेषम् ११६८८२७ =१०८३२०८ क्षो-११६८८२७ इ, । आचार्येण गुणहरौ त्रिभिः सङगुण्य दृढक्षयशेषसम्बन्धिदृढकुदिनहरे रवेर्भगणशेषम् =३२४e६२४क्षो-३५०६४८१ इ, इदं साधितमत इदं सर्वदा त्रिभिरपवर्यं तदा वास्तवमर्कदृढ़भगणशेषं ज्ञेयम् । यद्याचार्यानीतं भगणशेषं त्रिभिर्नापवर्यं तदा प्रश्नः खिलो ज्ञेय इति सुगणकंभृशं विचिन्त्यम् ।६४।। वि. भाः—इष्टावमशेषात् ३२४९६२४ एभिर्गुणात् ३५०६४८१ एभिर्भक्ता च्छेषंरविभगणशेषं भवेदिति ॥ । अथ पूर्वेसाविताहर्गण = १०८४५५xअवमशे - ३५०६४८१ इ, ततः अहर्गेण xदृढ़रविभगण = भगणात्मकरविः = दिन ३२००x१०८४५५ अवमशे-३२००X३५०६४८१ इ_३४७०५६००० अवमशे_ ११६८८२७ ११६८८२७ ३२००X३ इ १०८३२०८ अवमशे +९६ अचमशे–९६०० इ, अतो दृढ़ ११६८८२७ भगण शेषम् = १०८३२०८ अवमशे-११६८८२७ इ, अत्राऽऽचार्येण हरणको त्रिभिः संगुण्य दृढ़ावमशेष सम्बन्ध हरे रवेर्भगणशेषं साधितम् । तद्रविभगण शेषस्=३२४९६२४ अवमशे-३५०६४८१ इ । तेनेदं सर्वदा यदि त्रिभिरपवर्यं तदैव रविभगणशेषं वास्तवं बोध्यं, यद्याचार्योणानीतं भगणशेषं त्रिभिरपवत्र्यं न भवेत्तदा प्रश्न एव खिलो बोध्य इति ॥९४॥ | -= अब अवमशेष से रवि के आनयन को कहते हैं । हि- भा.-इष्टावमशेष को ३२४६६२४ से गुणाकर ३५०३४८१ इससे भाग देने से जो शेष रहता है वह रवि का भगणदोष होता है इति । उपपत्ति । पूर्वं प्रकार से प्रहर्गेण= १०८४५५ अवमशे-३५०६४८१, अतः प्रहर्गण दृढ़रविभगण ॐ _ = भयणात्मकर