पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३७४ ब्राह्मस्फुटसिद्धान्ते अत्रोपपत्तिः। के=ग्रहबिम्बकेन्द्रम् । दृ=दृष्टिस्थानम् । दृके=दृष्टि सूत्रम् । दृष्टिस्थानाद्ग्रहबिम्बस्पर्शरेख= दृस्प, केस्प= ग्रहबिम्बव्यासार्धम् । ग्रहबिम्बव्यासार्धसंमुखः कोणो दृष्टिस्थानगतः=स्फुटबिम्बाधंतला । < त्रि. कैस्प इसके=९, तदा इकेरस्य त्रिषुजे ऽनुपातेन ब्रुक ज्यास्पट्टके=स्फुवि = त्रि. ३ योद्या ज्या = खुलि ३ स्वल्पान्तराज्याचापयोरभेदात् । अतः त्रि. योज्या -महाणि =-स्फुवि, मक=मध्यमकर्णः ततः - स्फुवि त्रि. योव्या मक. स्वल्पान्त यदि मव त्रि. योव्या क’ स्फुवि रात् योद्या योव्या तदा मक, ग्रहबिम्बं , उच्चस्थाने लघु - मव क गतिश्च लध्वी, नीचस्थाने बिम्बं महत्, गतिश्च महती, अतो बिम्ब योनिष्यत्तिर्गत्योंनिष्पत्तिसमा, अतः मक _ स्फूर्वेि – स्फुग प्रतमक मग मवि

एक स्फुट बिम्बेऽस्योत्थापनेन स्फूविः = नान्या

त्रि. योब्या , त्रि. स्फुग_ग्री योद्या स्वल्पान्तरात् । अत्र यदि । स्वल्पान्तरात् मध्यमकणैः स्फुटकर्णसमस्तदा स्फूग. योव्या त्रि इऋग. योद्या.=वि, अतः क. स्फुवि =थैत्या= मध्यगति स्थाने इके, दृस्प यष्टिम्यां वेधेन यत् केस्प मानं तदेव द्विगुणं तदा योव्या मानं भवेत् । तथा स्फुट गति स्थाने यत् केस्प मानं तदेव द्विगुणं तदा यौव्या मानं बो ध्यम्, अनया रीत्या रवि चन्द्रयोर्योजनव्यासानयनं कार्यम् । भूव्यासानयनं भवति तदथं वटेदवर सिद्धान्ते मद्दीका द्रष्टव्येति ॥३२। क. मग 'L अब भ्र (पृथ्वी) रवि और चन्द्र के योजन व्यास को कहते हैं । हि. मा.-गृष्मय भूगोल का योजनात्मक व्यास=१५८१, अग्निमय सूर्य गोल का योजनात्मक व्यास=६५२२ है जलमय चन्द्रगोल का योजनात्मक व्यास=४८०, है इति ।