पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३५३ --~~=ज्या ४५= द्वाद- मगचापाघ्र बिन्दु केम'+केग'-पूण्या' (e०)= २ त्रि' दोनों पक्षों में चार से भाग देने से पुष्या' (६०) =ज्या ' ४g=२ त्रि मूल लेने से लि शी ज्या, इससे आचायत उपपन्न हुन । सिद्धान्तशेखर में ‘शशियमदहननाद इत्यादि संस्कृतोपपत्ति में लिखित श्लोक से श्रीपति ने आचार्योंक्त ही को श्लोकान्तर से कहा है । भास्कराचार्य ने भी “त्रिज्याधं राशिज्या' इत्यादि से वही कहा है इति ॥१६ इदानीमशंशज्यानयनमाह । तुल्यक्रमोरक्क्रमज्यासमखण्डकवर्गयुतिचतुर्भागम् प्रोह्यानष्टं व्यासार्धवर्गतस्तस्पदे प्रथमम् ॥२०॥ तद्वलखण्डानि तद्नजिनसमानि द्वितीयमुत्पत्तौ । कृतयमलैकदिगीशेषु सप्तरसगुणनवावीनाम् ॥२१॥ सु. भा. –तुल्यचापस्यैकस्यैव चापस्य समक्रमज्योत्क्रमज्ययोर्वर्गयुतेश्चतुर्था शमनष्टं व्यासार्थकृतेः प्रोह्य हित्वा तत्पदे अनष्टस्य शेषस्य च ‘पदे ग्राह्यो । तत्र प्रथमं पदं तद्वलखण्डानि तच्चापाखंज्या द्वितीयं च तद्नजिनसमानि तदर्धचापकोटि- ज्या स्यात् । एवमुत्पत्तौ ज्योत्पत्तौ पुनः पुनः समज्यार्धादष्टमाद् द्वादशाच्च कर्मणि कृते कृतयमलैकदिगीशेषु सप्तरसगुणनवादीनां ज्यार्धानामुत्पत्तिः स्यात् । यथाऽष्टमाज्ज्यार्धात् तदर्धभागज्यया तत्कोटयर्धभागज्यया च ४ | २० | १० | १४ |५ | १९| ७ | १७ २ २२| ११ | १३ १२३ द्वादशाज्ज्यार्धाच्च ६ | १८९! १५ ३/ एतानि सिध्यन्ति । द्वादशं षोडशं चतुर्विंशतिसर्दीय त्रिज्येत श्रयं च ज्ञातमेव । अत इष्टव्या साधे तदर्धज्यानयनेन चतुविंशतिज्याः सिध्यंति । अत्रोपपत्तिः । 'क्रमोत्क्रमज्याकृतियोगमूलाद्इत्यादिभास्करविधिना स्फुटा २०-२१॥ वि. भा–एकस्यैव चापस्य क्रमज्योत्क्रमज्ययोर्वगंयुतेश्वतुर्थाशमनष्टं त्रिज्या वर्गाद्विशोध्य तन्मूले (अनष्टस्य शेषस्य च) ग्राह्य, तत्र प्रथममूलं तच्चापाञ्चज्या द्वितीयं च तद्नजिनसमानि तदर्धचापकोटिज्या स्यात् । एवमुत्पत्तौ (ज्योत्पत्तौ)