पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य अष्टमः पादः । ११०५ दर्थः स्याचेतनविषयत्वादीदृशस्य प्रयोगस्य तथा ऽऽत्म भेदपरिकल्पनायामपि नैव दृष्टं प्रयोजनं गौणता ऽव । स्थि तेव । सुख्यं च कार्यं मन्त्रणमित्यवधारितं ततश्च यद्यपि प्राप्तकालतायामेव लोट् त यो ऽपि परस्यैव सा कथ्यत इति न पराधिकारो निवत् ते । न च वाक्य भदो विशिष्टार्थप्रेषणादवश्यं चन विशिष्टता । भ्युपग न्सध्या प्रयोक्ष पदोपादानात् । न चैकपदोपत्तो ऽने को ऽथ वाक्यं भिनत्ति सर्वाख्यातेषु क्रियकर्ट संख्य पग्रहपुरुषविशेषभावनानां युगपदुपादानस्यापरिह- ये वान्न चेदृशं विशिष्टविधानं क्व चिनश्युपगन्तव्य । प्राप्तकालत्वे च क्रियायुकदर्थयोः पृथवा दैन शक्तिः कवयेत नैष तु तस्य नित्यमेव युगदविषयत्व। मध्य मपुरूष ऽनु वाद् । एवं चेषा समाख्या ऽनुयवते त स्मालिनेन समाख्याबाधादन्यः प्रेषे ऽन्यश्च प्रषार्थ इति । अध्वयस्त दर्शनात् ॥ २३ ॥ यदवध्वं धारयेद्दच्चे णध्वर्यु' क्षिण्वीत घचो घय विवीतेति ब पाठः स्फ्यस्य धारणं तबद नौध एकान्तेन स चध्वर्यो (क्षयीतेति वदन्नग्नीधे स्फ्यवन्तं प्रेषकं दर्शयति । का त्वस्य प्राप्तिः उच्यते । अङ्गगुणा विरोध च तादथ्र्यादित्यनेन।ङ गत्वात्प्रे घस्य क ढं" लोपो युक्तो न प्रधानम्य बहवश्च प्र घथ एको निगदस्तेन भूयसां स्यात्संधम्मेवमित्यपि प्रघार्थ {४ध- यु' रिति परिशेषा' पे नीत्। गौणो वा कर्मसामान्यात् ॥२४॥