पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११७० तम्प्रवर्तिके । स्वङ्गस्याध्वीबबिधानादजह त्वधमतया वएव यत इति प्राप्ते ऽभिधीयते । एतस्मिन्विप्रतिषेध करणः प्रय तयः कुतः समवयविशेषतत्र के चिदाहुः। प्रधान प्रयानत्तिः समया। यविशेष इति । बहिरङ्को द्वारादुप करक रूपबत्क्रयमगानुवदौ करणस्त्वन्तरङ्ग इति । तकग्रा यदि हि प्रधानद्वारा ज्ञेषु कर्ता त्र तत्ततः सन्निकर्घविप्रकर्षावुपयुज्येयातां स तु समाख्यया चंद- के न च प्रधानवङ्गपु च विशेषे गा लक्ष्यते न कश्चिदङ्गु विरोधन्यायं: उभयर हू वाव शेषान्न च सन्निपतित्वेन क्रि गन्तरगत मरादुपकारित्वं दुर्बलक्रि यते । न च थमtवरादुपकारकः क्रियमाग परिव्याणस् त्यविच्छे देन दृष्टसंस्कारजनन।त्तम्मदनुमानिका। दौत्रसंबन्धात्प्र त्य जवेनैवध्वी वस्य मभवयस्य विशेषा भवति । क थम् । एषा ह्यत्र व च न व्यक्तिय्यदुत हो।वदयः श्रुति वत्त श्रध्व बंदिश द लक्षित षु कर्मसु विधीयन्ते । तत्र ह त्रसं वधा हो ।तुग नुमनिक अध्वर्यव संबन्धस्त प्रत्यक्ष । यत्त्वज इव धर्म एव हंत ध्वय्यवंग संबध्य त इति । सं वध्येत यदि ततश्रयं गमात्रकृतमेवस्य है टत्वं भवेद्यदि वा हीनं प्रत्यध्वर्योर्वधीयेत हो।वह्नि श्याध्वय कर्मविधिर्भवेन्न तु तत्सर्वमस्ति । इता। तावद्यो ग्यतामात्रवधारितः सत्यपि च कर्मनिमितरत्वे ऽन्यनि महस्राणि तदुपलक्षणं करिष्यन्ति । न च क्षेत्रं प्रत्य- वयं विधिरिह से वधूशब्दयोरत्यन्त विभिन्नपुरुषव- चन यं(मुख्यमामनधिकरण्याभावादन्यतरस्यावश्यक ल्पनय लक्षण (टत्तस्य विरोधनिर्मितवल्लक्षणकल्पः नयः प्रथमोच्चारिते होटशब्दे कि (चदपि कपनबौ