पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य सप्तमः पादः। ११४१ समर्थस्तथा कर्तभट्सपीति यावत्समाप्यं शतर उप दातव्यः । एकस्य कर्मभेदादिति चेत् ॥२३॥ व्याप्रियमाणानामेताः समाख्या उपलभ्यन्ते । न च लोकादवगत इति यूपादिवत्कीतस्तावत्परिच्छिद्य न्ते । ततश्च पाचकादिवत्तत्तद्यौवदिकर्म कुर्वन् क्षेत्रा दिशब्दैरभिधास्यतइत्यभेदः। नोत्पत्तौ हि ॥ २४ ॥ यदि हि । कर्मविनियोगवेलायामेतदुत्तरकालं बैताः समाख्याः श्रयेरन्नेवं सति न भिन्द्यरपि । वरण त्वत्यन्ताप्रष्टत्तन प्रवर्तनार्थमभ्यर्थनम् । तचैता: धूयन्ते ब्रह्माणं वृणीतइत्यादि । न च तदानीं निमित्तान्तरं दृश्यते यरकृतीः समाख्यभेदो भवेत् वरणान्यपि चैता न्येकस्यैवं पुनः श्रुतिरित्येवं गुणाश्चापूर्वसंयोग इत्येवं व यावच्छति भिद्यन्ते । त झेदाच्चोपादेयानमृत्विजामपि त त्परिमण एव भेदः। समाख्यानामपि च प्रगनुपलब्धे रुत्तरकालं च सि बघडघवराह रणनिमित्ततैव गम्यते । निमित्तभेदाच्च नैमित्तिकभेदसिद्धिः । दृष्टार्थत्वाच्च नै- कस्थव कतुः पुनः पुनवर कतु शस्यत सुकृतदुपात्तस्य पुनरुपादानानुपपत्तेः । उत्पत्तिव।ध्य शिष्टबरीतव्यबा- धविकल्पासंभवाच्च न वाक्यं तेनैव वरणेन म्रियमाणा न्तरसंबद्धम । । अतो ऽपि वरणानि भिद्यन्ते । सर्वाणि च ताभ्यैन्द्रवयवादिग्र ४णबपर्यायविधायिनां प्रयोग वचनेन गृह्यन्ते तदृणवशेन च सर्वर्विजां ग्रहणम्। १. A