पृष्ठम्:तन्त्रवार्तिकम्.djvu/११९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य सप्तमः पादः। ११२९ = 2 परस्पराङ्गवं न प्रतिपद्यन्ते तथाङ गहविःमंबन्धं च र्हिनं प्रतिपद्यते । नैतदेवम । यथैव हि प्रधानह विरा सादनमङ गतया संबध्यते तथाङ गहविरामादनमपि अङ गाङ गतया मंमन्यत । यदि च यद्दर्शपूर्णमासार्थं 8 त्रिस्त इर्हिष्यमादतीत्येवं कथ्यत ततस्तन्मात्रम्यैव स्यन्न त्वेवमम्यानर्थयभयात्त स्वरूप तिक्रम्यमाण किमे वमतिक्रमोऽस्तु म दशपूगमासाथमत यद्दर्शपूर्णमासोप- कारोति । यदि तादर्थं गृह्यत वा कस्यातिदूरं संकोचः क्रियेत । तपकारित्वग्रहणे तु व इतरविषेयत्वं भवति । यथा च तद्भवति तदनुग्रहीतव्यम् । अ ड्राङ्गमपि वि न ऽपि तादर्थेन तदप्रकारीति विज्ञायते । तवरमा- वमेव च तद्दरयुक्तं न तादर्थम् अनुपकारिणि हि स्थितं नोपकरोति नातदथ तथा च परार्थे त्वथमामा- न्यमिति वक्ष्यति । विना पि तादर्थेनाभ्युदितयां दधिपयसोतदुपकारमात्रदर्शनात्पशता धर्मनिर्भव तीति । तस्म।देवं प्रकरणादेकवाक्यत्वं कलयते यस्मिन्न क्रियमाणे दर्शपूर्णमासापूर्व' न सिध्यति तव तत्र क- तव्या इति अङ्ग ह विभिरपि च विगुणे: प्रधानपूर्वं न निष्पद्यते । तस्मात्प्रधानापूर्वप्रयुक्तनमेव द्रेष्वपि क्रि. या युक्तेति । लिङ्गदर्शनाच्च ॥ ५ ॥ यदि चैवंजातीयकमङ्गप्रधानार्थं ततः प्रयाज शेषे ण हवींष्यभिघारथतौत्येतदङ्गप्रधानार्थम् । तत्र च क्रमवाक्य ध्बग्रं क्रम न्यायप्राप्तः सिइबदुच्यमान हेतु बन्निगदो ऽर्थत्वादुपपद्यते स वै भुवमेवऽश्न भिघार १४२