पृष्ठम्:तन्त्रवार्तिकम्.djvu/११८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य षष्ठः पादः। ११९१ खरुषाच्च न कथं चिन्न गृहाति तत्र चतुष्टयमप्यत्र प्र थमतरं ग्रहणं प्रयुक्त भावना तावन्न धात्वर्थविशेषाहि नेतिक कर्तव्यतां शक्नोति ग्रहीतुं गुणे ऽपि च न धाव- थमनुपनौ य स्वतन्त्रः शक्नोति तन्निरपेक्षभावनारहित- त्वान्नि विशेषस्य च करोत्यर्थमात्रस्याननुष्ठेयत्वव्यापार रत्वच्च ग्रहीतुमित्य। श्रयति । तथं तिकत्तव्यता गुणाभि मखं गच्छन्ती न धात्वर्थमुल्ल इव शक्तीति गन्तुमिति त न्मखे तावत्पतति । धात्वर्थो ऽपि स्खयमितिकर्तव्यताका- ॐः सन् गुणार्थमपि प्रस्थितमेतां ग्रहणसमर्थ: सन्कि मिति परित्यजत । अतो ऽब फलाय चोदितानासु क्थ्यादीनां जतिष्टोमाश्रयत्वेनावगतनामितिकर्तव्य तमाकद्दत प्रकणेन दीक्षणीयाद्य उपनोयमाना मार्गान्तराभावादवश्यं तावत् जोतिष्टोममुखे पतन्ति । न ह्वय्यद यः समन्निरूपाः तत्परिहारेण ग्रहौतुं स मर्याः स्खसुखपतितांश्च म कथं चित् जातिष्टोम स्तानु पक्षते तद्दर्शयति नानौ साध्यस्याभवन्ती साधनेन सं बध्यते । स हीतिकर्तव्यताविशेष एवं चोयते यथा ऽनेन फलस्य सधन सुक्यादिसधकं तथा कुर्यादिति यथा सौ सधको भवति तथा कुर्यादित्यर्थः । ततश्च करोति संस्पर्शा द्।वनयैव संबन्धः । एवं च सति नास्ति स प्रक करो येन धात्वर्थं परिहृत्यानयेतिकत्तयतयथ्यादयः साधक: क्रियेरन् । क्रियायामसध्यमानयामननु ध्रु- ह्यमाणायामित्यर्थ । ये तु तेनसाध्यमानयमित्यु क्थ्यादिनेति संबन्धयन्ति तेषां पूर्व प्रस्तुतेतिकर्तयता विशेषपरित्यगादसंबद्धत्वं तत्र तत्र क्रियायां साध्यमा नायामित्यनेन च पुनरुक्तावं यत्तेन साधकस्यापि गुण १४१