पृष्ठम्:तन्त्रवार्तिकम्.djvu/११८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२० सम्स्त्रघार्तिके । हन्त साधारणत्वेतत्सयुक्तिकमिहोच्यत।म् ॥ यदि विनैव प्रमाणेन केवल नित्यार्थत्वं न त्वमिच्छसि हन्त मदिच्छया ऽपि केवलका म्यार्थत्वमेवास्तु । अथ पुनरिदमप्रमाण कमिति न थीयते ततः प्रमाणवत्स धारण्यमिष्यतामिति । तत्वतिशयोक्तिमसहमान भा ध्य करः साधरणपक्षे चंपकरिष्यतीति निष्ठप्रमाणक मपि केवल का म्यपक्षमेव तवन्ययेन निराकरोति । यत्र यत्र गणे कम स्तत्र तत्र क्रियायां साध्यमानयां नान्यथेति । यदि नाम गुगणः स्वातन्त्र्येणति कर्ता व्यत गहीतुं शक्नुयात् तत एवं स्यात् । स च कथं शक्नु- याद्यदि करणे वेति कर्ताव्यत। सं बध्यत यदि च गण न स्वत एव भवन। विशषणत्वं भवत् । न तवत्कर- भैरितिक ती व्यत संबध्यतइत्युक्तम । सप्तमनवमाद्य यश्च वक्ष्यति भावयेत्कथमित्यपच्य भवति न कर ण न कथमिति । यस्य तु भावनय धात्वर्थाः करणं भ• वन्ति तस्यां त वस्त्वन्तरनिरपेक्षः पश्चात्तनमरुणैक हायनीन्यायलयमितिकर्तव्यतसंबन्धं लभन्ते । यस्य पुनगुणन करणत्वं तस्य धात्वर्थाविशषाद्दिना कर णत्वानुपपत्तः मध्यभूत धात्वथ ऽपरो ऽपेक्षितव्यो नहि व्यापारमामान्य य गु गरुत्पत्तिः शक्य न च क्रि- याविशेषमसधयन् गणः ममान्यसाधनत्व भजत तन यस्यां भावनायामवस्, ते। गुण इति कत्त व्यतां गलति तस्यां प्रथमतरसंन्निबिट चवथ दृश्यते । ततश्च ते न तावमह प्रथमतरमरुभक ह।यनीव नियमः । यदि हीतिकतं व्यता ग्रहणयोग्यः स न भवेत्तता न गर्हया स तु फलवत्वादिप्तिकर्ता व्यतादोरभूतभावनाविशेष