पृष्ठम्:तन्त्रवार्तिकम्.djvu/११४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वतीयाध्यायस्य षष्ठः पादः। १०७५ अनेन चात्मसिद्ध्यर्थं युगपदेव प्रयाजाद्यपूर्वाणि ह्यन्ते तैश्च प्रयजादयः प्रयाजादिभिरपि स्वशास्त्राणि तेन प्रकृतिवदित्येवं हृपस्यातिदेशस्यैकवात्सर्वांडगेष्वविशि- ष्टस्य सर्वत्व प्रदृत्तिरप्रदृत्तिर्वा नैकदेशेषु । शरैरपि कुशाः प्राता एव बाध्यन्तदूयतां बलाबलाधिकरणे । तद्यदि तावदनारभावादानुरोधेन खादित्वादिविषयो ऽतदे शः परित्यज्यते तत एवाङ्गान्तरेष्वपति सर्वनिवृत्ति प्रसङ्गः तत्र चतम् । अथ केषां चित् प्राकतानामनु रोधेन तद्विषयो ऽतिदेशः प्रमाणं क्रियते ततः खादि रत्वादिप्राप्तिरप्य विशिष्टेति स्फुटं द्रुितत्वं प्राप्नोति । यागगतव्यपरापक्षियच्च स्वप्रकरणमनमप्यतिक्रम्य विकृतयः प्राकृतं तावद् गृहन्तौति सर्वत्र स्थापयिष्या मः । सेनाप्यनरभघदादतिदेशप्रप्तेः प्राथम्यमवश्यं च प्रकृतिषु स्र, वदिप्राप्तिरपेक्षितव्या । यावता च यत्र न खुवादयः प्रस्रवन्ति तावता खादित्वादयो ऽपीति नोपदेशविषयत्वं घटते । न वे चैषां क्रतुसंबन्धो विस्पष्टः । सो ऽप्यन्यथा ऽनुपपत्या खुवदिद्दरेण कल्पयितव्यः । सर्वार्थत्ववाद च प्रकृतिसंबन्धं तावदभ्यपगच्छति । तेन च परिहृते अनर्थक्ये विकृतिसंवन्धी निष्ठप्रमणकः । प्रमाण्णवत्तरो ह्यतिदेशेन क्रतुसंबन्धः येषां तु क्रतुसंबन्ध एष प्रत्यक्षस्ते ऽनारभ्यवादा अपि सर्वाय एव । यथैष वै प्रजापतिः सप्तदश यज्ञे न्वायत्त दूत्यवसादयस्त स्मात् खादित्वादि प्रकृत्यर्थमिति सिद्धम् । प्रकरणविशेषात्त विकृतौ वि- रोधि स्यात् ॥ ६ ॥