पृष्ठम्:तन्त्रवार्तिकम्.djvu/१११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०५ प्रतिपत्तिसिद्धवैश्यमाणनिमितद्रेण वा भक्षणोपप तिः । अथोच्येत समाख्यय विप्रकृष्ट प्राप्तिर्न शक्यते शीघ्रप्रवर्तिन्या श्रुत्या जनुवदितुमतः प्रत्यभावलायां श्रुतिः प्रवर्तमान यत्र यत्र वधटकते तत्र तत्वविशेषे ण विधास्यतीति । तदयुताम । तत्र हि संनिकर्मविप्रक र्वावपेच्यते यत्र विरोधः कश्चित् इयं तु श्रुतिरनेकार्थवि धिक्लेशभयाद्यथा कथं चिदपि प्रस्रवन्तं भवं प्रतीक्षते यदा केन चिदपि प्रमाणेन नास्ति प्रप्तिरित्यवगम्यते तदा विशिष्टंविधानमङ्गीकरोति । तथा च प्रकरणादि प्राप्तानुवादेन श्रुतयो गुणानां विधाय इष्टा. स्यात्प्राथम्यमात्रनिमित्तत्वान्न वषट्कारो भक्षकारणमि ति प्राप्तउच्यते समासाद्याद्विनिष्कष्य नैकांशो ऽनद्यते यतः । व्यङ्गवत्सेन मर्वा ऽयमपूर्वो ऽर्थो विधीयते यथैव व्यङ्गः स्विष्टकृतं य ज तीत्यत्र नाङ्गान्यन्द्य त्रित्वं विधयते किं तर्हि पूर्वनिष्पन्नः समासाद्य विधयो भ वति तथेहापि परिपूर्णस्य पदस्य पदान्तरयोगात् ए कदेशनिष्कर्षे च सामर्थाभावादशक्यमेवानुषदितुं यो वषट्कर्तुर्भक्ष इति । न हि प्राक्समामाझ अस्य वषट्कः तं संबन्धो युक्तः सापेक्षत्वे सति समासानुपपत्तेः ननु च भवति वै प्रधानस्य सापेधस्यापि समास इति सत्यपि वषठ्कत संबन्धे समासो ऽवकल्पिष्यते भवेदेतदेवं यदि भव एवैकः सपक्षः स्यादिह तु प्राथम्यमपि वष कर्तृ संबधिवत्पवम् । न हि प्राथम्यस्य भक्षे नि मिस्र किं तर्हि वषट्क त्वमतो वषटक न: प्रथम दू त्वेवं संवन्ध आपखेत ततश्च विस्पष्टमसामञ्जस्यं स्या

  • '