पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१००९ तन्न थार्तिके । मये यत्प्रधानेनेक कब्र कं सदुपकारं शक्नोति कर्तुं न भिन्नकर्तृकम् । तेन प्रधानवदेवेतरैस्सस्यामर्पयावीिजं कर तव्यम् न याजमानमिति । एवं सिद्धे ऽपि वाक्योप क्रमोपसंहारविरोधकृतभ्रान्तिसंशयव्युदासमात्रार्थमुत्तर मधिकरण मारब्धव्यम् । तस्यापि च वाक्यसंबन्धोपक्रमो पसंहारस्येदृशमेव सामर्थे यद्दातुर्विधत्ते न तृप्तवदेव वाक्यं यावतो ऽखान् प्रतिगृहयत्तावतश्चतुष्कपाला न्यारुणान्निर्वपेदिति । किं सञ्जयंन्यो ऽभ्युपक्रमः प्रजा पतिंवैरूणायाखमनयदित्यादिरस्य विद्यते । स व दा तुरिष्टिं प्रतिपादयतौत्युक्तम् । नन्वेतदप्युक्तं विधुदेश बलौयस्त्वाद्ध्यते सविति । नैतदस्ति । कुतः । स्ततिर्लब्धात्मकत्वेन विधुद्देशेन बाध्यते । प्रतिग्रहीत रि त्वत्र विद्युद्देशो न कल्पितः ॥ यदि लब्धात्मको ऽत्र प्रतिग्रहीतृविषयो विधुद्देशो भवेत्ततो विचार एव न क्रियेत नः त्वसौ लब्धात्म कः । कुत । परस्ताद्र्थवादेषु स्वतन्त्रो जायते ह्यसौ । पुरस्तादर्थवादेषु तत्पूर्वा विधिक स्पना ॥ सत्यपि प्रधानगुणभावे विधप्रर्थवादानां पूर्वापरोच्च- रणकृतो ऽन्यो विशेषो भवति । सर्वत्रैव तावन्मुख्यं वा ऽपूर्वचोदनाल्लोकवदिति च श्रुतिलिङ्गाधिकरणन्या येन च पूर्वं विज्ञानमनुपजतप्रतिद्वन्द्वि द्वितीयबिताना- न्तरानुत्पच्यवस्थत्वादाञ्जस्येनामानं लभते पश्चात्तनं तु पूर्वविज्ञानावरुदज्ञानविषयउपजायमानं सत्यां विरोधा घस्थाय तदानुगुण्यतिरिक्तेन रूपोत्पत्तुमेव न श कोतीति अन्यथात्वमपि प्रतिपद्यते । तदिह विधर्थव